SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरि ॥ १५९ ॥ CREDEREREREDERERERERERERERY कृत्यशेषं न ते किञ्चिदस्ति दोर्विक्रमोचितम् । त्वत्पुत्रत्वं ज्ञापयामो, यत् कृत्वा देव! सम्प्रति ॥ ५८ ॥ तातेन साधितेऽमुष्मिन्, भूतले सकलेऽपि तत् । स्वेच्छाविहरणेनैव, तात ! पुत्रत्वमस्तु नः ॥ ५९ ॥ ततस्तातप्रसादेन, भवनाङ्गणवद् भुवि । वयं विहर्तुमिच्छामः, स्वच्छन्दं वनहस्तिवत् ॥ ६० ॥ प्रणयप्रार्थनां तां च, स तेषां प्रत्यपद्यत । महत्सु याञ्चाऽन्यस्याऽपि न मुधा किं पुनस्तुकाम् ? ॥ ६१ ॥ अथ ते पितरं नत्वा, निजावासानुपेत्य च । दुन्दुर्भीस्ताडयामासुर्यात्रामङ्गलसूचकान् ॥ ६२ ॥ धीराणामपि सङ्ग्रोभदायीन्यशुभदानि च । उत्पाताशकुनान्येषां तदानीमिति जज्ञिरे ॥ ६३ ॥ मार्तण्डमण्डलं केतुशताकुलमजायत । रसातलद्वारमिव, महोरगकुलाकुलम् ॥ ६४ ॥ सञ्जातमध्यच्छिद्रं च, रजनीकरमण्डलम् । अदृश्यत नवोत्कीर्णदन्तताडङ्कसन्निभम् ॥ ६५ ॥ वातान्दोलितवल्लीव, चकम्पे च वसुन्धरा । शिलाशकलवृष्ट्याभा, जाताः करकवृष्टयः ॥ ६६ ॥ अजायत रजोवृष्टिः, शुष्काभ्रक्षोदसोदरा । सम्मुखो वायुरुद्दण्डो, रुष्टो रिपुरिवाऽभवत् ॥ ६७ ॥ अर्शिवाश्च शिवाः कामं, दक्षिणस्था ववाशिरे । तत्स्पर्द्धयेव तत्रस्थाश्चक्रुशुः कौशिका अपि ॥ ६८ ॥ चिल्लाश्च मण्डलीभूय, थ्रेमुर्नभसि नीचकैः । उच्चकैरापत्कालतचक्रक्रीडापरिस्पृशः ॥ ६९ ॥ अजायन्त च तत्कालं, गन्धेभा अपि निर्मदाः । स्रोतस्विन्य इव ग्रीष्मकाले निर्जलताजुषः ॥ ७० ॥ हयानां हेषमाणानां धूमलेखा मुखान्तरात् । निर्ययुर्भीषणतरा, बिलेभ्य इव पन्नगाः ॥ ७१ ॥ तान्यवाजीगणन् सर्वाण्युत्पाताशकुनानि ते । तज्ज्ञानामपि हि नृणां प्रमाणं भवितव्यता ॥ ७२ ॥ १ यत् कार्यं कृत्वा वयं त्वत्पुत्रा इति ज्ञापयामः । २ अपत्यानाम् । ३ अशुभसूचका: । ४ अवगणयाञ्चक्रुः । DEDEREREREDEREREREDEREREREA द्वितीयं पर्व पञ्चमः सर्गः अजित सगर चरितम् । सगरपुत्राणां देशदर्शनाय प्रस्थानम् अपशकुनानिच । ।। १५९ ।।
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy