SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते द्वितीयं पर्व पञ्चमः सर्गः अजितसगरचरितम्। ॥१५८ ॥ 128282828282828282828282828. एवं सुखं वैषयिकं, तस्याऽनुभवतोऽनिशम् । जङ्गप्रभृतयः षष्टिसहस्रा जज्ञिरे सुताः ॥ ४४ ॥ धात्रीभिः पाल्यमानास्ते, क्रमाद् ववृधिरे सुताः । उद्यानपालीभिरिवोद्यानजाता महीरुहाः ॥ ४५ ॥ ते कलाग्रहणं चक्रुः, शनै रजनिजानिवत् । वपुःश्रीवल्ल्युपवनं, यौवनं च प्रपेदिरे ॥ ४६॥ ते निजं दर्शयामासुरस्त्रविद्यासु कौशलम् । ददृशुः परकीयं च, न्यूनाधिकदिदृक्षया ॥४७॥ वाह्याल्यां भ्रमिमानीय, समुद्रावर्त्तलीलया। दुर्दमानप्यदमयन्, शूकलांस्ते कलाविदः ॥४८॥ द्रुपत्रस्याऽप्यसहनान्, स्कन्धदेशविवर्त्तिनः । व्यालानपि वशीचक्रुः, कुञ्जरांस्तेऽतिनिर्जराः ॥४९॥ उद्यानादिषु ते स्वैरं, रेमिरे सवयोवृताः । अवन्ध्यशक्तयो विन्ध्याटव्यां मदकला इव ॥५०॥ अथ चक्रिणमन्येयुः, सगरं सदसि स्थितम् । इति विज्ञपयामासुस्ते कुमारा महौजसः ॥५१॥ अमरो मागधपतिः, प्राचीमुखविभूषणः । दक्षिणाशैकतिलको, वरदामपतिस्तथा ॥५२॥ पश्चिमाशाकिरीटश्रीः, प्रभासाधिपतिः स च । भुजे इव भुवो गङ्गा-सिन्धू अपि सरिद्वरे ॥५३ ॥ वैताढ्याद्रिकुमारश्च, भरताम्भोजकर्णिका । कृतमालस्तमिस्राद्वाःक्षेत्रपाल इवोच्चकैः ॥५४॥ भरतावधिभूस्तम्भो, हिमाचलकुमारकः । खण्डप्रपाताधिष्ठानो, नाट्यमालः स चोत्कटः ॥५५॥ नैसर्पप्रमुखास्ते च, नवाऽपि निधिदेवताः । दिवौकसोऽप्येवममी, नृवत् तातेन साधिताः ॥५६॥ ॥पञ्चभिः कुलकम् ॥ षट्खण्डमरिषड्वर्गवदिदं वसुधातलम् । स्वयमेव पराजिग्ये, तातेनाऽमिततेजसा ॥५७ ॥ १ चन्द्रवत् । २ दुष्टान्। ३ देवेभ्योऽप्यधिकाः। ४ मित्रैर्वृताः। ५ मत्तगजाः 128282828282828282828282828 सगरपुत्राणां यौवनप्राप्तिः पराक्रमश्च। ॥१५८ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy