SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः अजितसगरचरितम् । ॥१३७॥ 2828282828282828282828282829 सुराष्ट्रान् नाष्ट्रवत् क्रूरान्, विदधानो वशंवदान् । पश्चिमाम्भोनिधे रोधः, क्रमेण प्राप पार्थिवः ॥११४ ॥ ॥पञ्चमिः कुलकम्॥ स्कन्धावारमधिष्ठाय, प्रभासमधिकृत्य सः । कृताष्टमोऽथ जग्राह, पौषधं पौषधौकसि ॥११५ ॥ अष्टमान्ते रविरिवाऽऽरुह्य राजा महारथम् । नाभिदलं जलं यावञ्जगाहे लवणोदधिम् ॥११६ ॥ तत्राधिज्यं धनुः कृत्वा, ज्यानिर्घोषं ततान सः । बाणप्रयाणकल्याणजयातोद्यरवोपमम् ॥११७॥ अधिप्रभासतीर्थेशनिवासमथ सायकम् । स्वनामाकं स सन्देशहरं दूतमिवाऽमुचत् ॥ ११८ ॥ अन्ते द्वादशयोजन्याः, प्रभाससुरसद्मनि । स तत्र न्यपतत् पत्री, पतंत्रीव महाद्रुमे ॥ ११९ ॥ सोऽपि तं पत्रिणं प्रेक्ष्य, प्रेक्षापूर्वकृतां वरः । अवाचत् तत्र नामवर्णान् सगरचक्रिणः ॥ १२० ॥ उपात्तोपायनः सोऽथ, तमुपादाय सायकम् । भक्त्याऽतिथिं गुरुमिवाऽभ्यागमत् सगरं नृपम् ॥ १२१ ॥ चूडामणि निष्कोरस्के, कटकान् कटिसूत्रकम् । केयूरे चाऽऽर्पयद् राज्ञे, तं चेषु स नभःस्थितः ॥१२२ ॥ स विनीतो विनीतेशमित्यूचे विषयेऽत्र हि । चक्रवर्तिस्त्वदादेशवर्ती वत्स्याम्यतः परम् ॥ १२३ ॥ उपायनमुपादाय, समालप्य च सादरम् । विससर्जाऽऽयुक्तमिव, प्रभासं भूमिवासवः ॥१२४ ॥ सगरः शिबिरं गत्वा, स्नात्वा कृतजिनार्चनः । चकाराऽष्टमभक्तान्ते, पारणं सपरिच्छदः ॥१२५ ॥ प्रभासतीर्थाधिपतेर्वरदामपतेरिव । अष्टाह्निकोत्सवं चक्रे, प्रीतो वसुमतीपतिः ॥१२६ ॥ अनुचक्रं ततश्चक्री, सिन्धोदक्षिणरोधसा । प्रतीपगामिसिन्ध्वेव, सेनया प्रागुखो ययौ ॥१२७॥ १ राक्षसवत् । २ शरः। ३ पक्षीव। ४ भृत्यमिव । 282828282828282828282828282 सगरस्य दिग्विजयः। ॥१३७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy