SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ द्वितीयं पर्व त्रिषष्टिशलाकापुरुषचरिते चतुर्थः सर्गः अजितसगरचरितम्। ॥१३६॥ 28282828282828282828282828 दृष्ट्वा सगरराजस्य, तत्र नामाक्षराणि सः । शशाम नागदमनीमवलोक्येव पन्नगः ॥९९ ॥ आख्यच्च पर्षदे स्वस्यै, जम्बूद्वीपस्य भारते । चक्रभृत् सगरो नाम, द्वितीय उदपद्यत ॥१०० ॥ वस्त्रैश्चित्रैर्महामूल्यै रत्नालङ्करणैरपि । ततश्च पूजनीयोऽयं, देवतेव गृहागतः ॥१०१॥ सोऽभिधायैवमुपदामुपादाय च सत्वरम् । उपतस्थेऽन्तरिक्षस्थो, रथस्थं पृथिवीपतिम् ॥१०२ ॥ किरीट-रत्न-मुक्तास्रक्केयूर-कटकादि सः । कोशागारिकवद् राज्ञेऽर्पयामास शरं च तम् ॥१०३ ॥ वरदामाधिपोऽथैवमूचे स्थास्याम्यतः परम् । तवाऽऽदेशकरः शक्रदेश्यदेशे निजेऽपि हि ॥१०४ ॥ तत्प्राभृतमुपादाय, तद्वचः प्रतिपद्य च । तं सत्कृत्य च कृत्यज्ञो, विससर्ज महीपतिः ॥१०५ ॥ ततश्च ववले चक्री, चक्रमार्गानुगस्तथा । हेषमाणस्यन्दनाश्वो, जलवाजिविलोकनात् ॥१०६ ॥ स्कन्धावारमुपेत्याऽथ, स रथादवरुह्य च । स्नात्वा कृत्वा जिनार्चा च, चकाराऽष्टमपारणम् ॥१०७ ॥ वरदामकुमारस्योद्दाममष्टाह्निकोत्सवम् । चकार सगरो भक्तेष्वीशा हि प्रतिपत्तिदाः ॥१०८ ॥ ततः प्रतस्थे पृथ्वीशश्चक्ररत्नपथानुगः । पश्चिमाभिमुखं मुष्णनुष्णांशुं सैन्यरेणुभिः ॥ १०९ ॥ पन्नगानिव पक्षीन्द्रो, द्रविडान् द्रावयन् द्रुतम् । तेजसाऽन्ध्रानन्धीकुर्वन्नुलूकानिव भास्करः॥११०॥ त्याजयन् राज्यलिङ्गानि, त्रिकलिङ्गैरसूनिव । कुर्वन् विदर्भान् निःसत्त्वान्, दर्भसंस्तरणानिव ॥ १११ ॥ त्यक्तराष्ट्रान् महाराष्ट्रान्, कुर्वन् कर्पटिकानिव । कुर्वाणः कौङ्कणान् बाणैरङ्कितांस्तुरगानिव ॥ ११२ ॥ ललाटस्थाञ्जलील्लाटान्, घटयन् सातपानिव । विष्वक् सङ्कोचयन् कच्छानतुच्छान् कच्छपानिव ॥ ११३ ॥ १ ओषधिभेदः । २ प्राभृतम्। ३ इन्द्रसदृशदेशे। ४ गौरवकारिणः । ५ सूर्यम्। ६ देशविशेषैः। ७ भिक्षुकानिव । 28282828282828282828282828 सगरस्य दिग्विजयः। ॥१३६॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy