SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका द्वितीयं पर्व चतुर्थः सर्गः पुरुषचरिते अजित ॥१३३॥ सगरचरितम् । 0282828282828282828282828282 महीपतिः परिणमत्यष्टमे च तपस्यथ । निर्गय पौषधगृहात्, सस्नौ पुण्येन वारिणा ॥५७॥ सपाण्डुरध्वज-च्छत्रं, नानाप्रहरणाकुलम् । सहडिण्डीर-यादस्कमधिपं सरितामिव ॥५८ ॥ दिव्यघण्टाचतुष्केण, लम्बमानेन पार्श्वतः । चन्द्रा-ऽऽदित्यचतुष्केण, सुमेरुमिव शोभितम् ॥५९ ॥ उच्चैरुच्चैःश्रवःकल्पैरश्वैरुद्धरकन्धरैः । सनाथं पृथिवीनाथोऽध्यारुरोह महारथम् ॥६०॥ ॥त्रिभिविशेषकम् ॥ सेनया हस्त्यश्व-रथ-पदातिचतुरङ्गया । विराजमानो नीत्येव, स्वया चतुरुपायया ॥६१ ॥ राजश्छत्रेण शिरसि, चामराभ्यां च पार्श्वतः । जगत्त्रयव्यापियशोवल्लीकन्दैरिव त्रिभिः ॥६२॥ आँततज्यधनुःपाणिः, सगरः सागरं ततः । रथचक्रनाभिदघ्नं,जलं यावदगाहत ॥६३ ॥ जयश्रीनाटिकानान्दी, पाणिना ज्यामवीवेदत् । निषङ्गाच्च चकर्षेषु, राजा रत्नं निधेरिव ॥६४॥ निदधे च धनुर्मध्ये, तमिषु पृथिवीपतिः । धातकीखण्डमध्यस्थेष्वाकाराद्रिविडम्बकम् ॥६५॥ आचकर्ष तमाकर्णं, यान्तं कर्णावतंसताम् । काञ्चनं निजनामावं, भूपतिर्बाणमुल्बणम् ॥६६॥ सूत्कारिपक्षमुखरं, नवं ताय॑मिवाम्बरे । अधिमागधतीर्थेशं, विससर्ज शरं नृपः ॥६७॥ योजनानि द्वादशाब्धेः, समुल्लङ्घय निमेषतः । मागधतीर्थकुमारसभायां निपपात सः ॥६८ ॥ तडिद्दण्डमिवाऽकाण्डे, काण्डं तं प्रेक्ष्य तत्क्षणात् । चुकोप मागधपतिभृकुटीभङ्गभीषणः ॥६९॥ किञ्चिद् विमृश्य तं शरमुत्थाय स्वयमाददे । तत्रेक्षाञ्चक्रे सगरचक्रिनामाक्षराणि च ॥७०॥ १ पूर्णे सति । २ समुद्रफेनजलजन्तुसहितम् । ३ राजनीत्या सामदामदण्डभेदरूपया । ४ विस्तारिता । ५ वादयामास । ६ तूणीरात । 1282828282828282828282828282 सगरस्य दिग्विजयः ॥१३३॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy