SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरिते ॥ १३१ ॥ REDEREREREDERERERERERERENYI गत्वा स्नानगृहे स्नानं, पानीयैः पावनैरथ । चकार सगरो गङ्गास्रोतसीवेन्द्रकुञ्जरः ॥ २९ ॥ रत्नस्तम्भ इवोन्मृष्टदेहो दिव्येन वाससा । पर्यधाद् वसुधाधीशो, विशदे दिव्यवाससी ॥ ३० ॥ गोशीर्षचन्दनरसैरच्छैर्ज्योत्स्नारसैरिव । अङ्गरागं नरपतेर्विदधुर्गन्धकारिकाः ॥ ३१ ॥ अलङ्कारानलञ्चक्रे, स्वाङ्गसङ्गेन भूपतिः । प्रयान्ति ह्युत्तमस्थाने, भूषणान्यपि भूष्यताम् ॥ ३२ ॥ राजा मुहूर्ते मङ्गल्ये, पुरोधः कृतमङ्गलः । दिग्यात्रायै गजरत्नमारुरोहाऽसिरत्नभृत् ॥ ३३ ॥ अश्वरत्नं समारुह्य, दण्डरत्नं च पाणिना । बिभ्रत् सेनापतिरत्नं, प्रतस्थे भूपतेः पुरः ॥ ३४ ॥ सर्वोपद्रवनीहारहरणे दिनरत्नवत् । पुरोधोरत्नमवनीनाथेन सह चाऽचलत् ॥ ३५ ॥ भोज्यदानक्षमः सैन्ये, प्रत्यावासं गृहाधिपः । सहाऽचलच्चित्ररसकल्पद्रुरिव जङ्गमः ॥ ३६ ॥ सद्यः पुरादिनिर्माणालङ्कर्मीणपराक्रमः । सहाऽगाद् विश्वकर्मेव, रत्नभूतोऽस्य वर्धकिः ॥ ३७ ॥ विस्तारिणी करस्पर्शाद्, रत्ने च च्छत्र चर्मणी । अनुकूलानिलस्पर्शादभ्रवत् सह चेलतुः ॥ ३८ ॥ रत्ने च मणि - काकिण्यौ, तमिस्रक्षपणक्षमे । सहेयतुर्लघूभूतौ, जम्बूद्वीपरवी इव ॥ ३९ ॥ बहुदासीपरीवारं, स्त्रीराज्यत इवाऽऽगतम् । अन्तःपुरं सहाऽचालीद्, देहच्छायेव चक्रिणः ॥ ४० ॥ ककुभो द्योतयद् दूरादूरीकृतककुब्जयम् । पुरोऽगात् प्राङ्मुखं चक्रं, प्रताप इव भूपतेः ॥ ४१ ॥ पुष्करावर्तकाम्भोदघटानिनदसोदरैः । यात्रातूर्यनिनादैर्दिग्गजानुत्कर्णतालयन् ॥ ४२ ॥. चक्रं विक्रममाणाश्वखुरोत्खातैश्च पांसुभिः । एकीकुर्वन् द्यावा- भूमी, द्राक् सम्पुटपुटाविव ॥ ४३ ॥ I १ हिमम् । २ सूर्यवत् । CREDEREREREREREREREDERERERY द्वितीयं पर्व चतुर्थः सर्गः अजित सगर चरितम् । सगरस्य दिग्विजयाय प्रयाणम् । ॥ १३१ ॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy