SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ॥३६॥ क्र. ९० ९१ ९२ ९३ ९४ ९५ ९६ ९७ ९८ ९९ १०० १०१ १०२ १०३ १०४ १०५ १०६ १०७ सुभाषितम् । स्वामिनाऽतिप्रसादेन, सदा भृत्या हि वीक्षिताः । स्वच्छन्दमपि जल्पन्ति, कदाचिदपि किञ्चन ॥ विदित्वा स्वाम्यभिप्रायं, ये प्राहुस्ते हि सेवकाः । परार्थाय महतां हि प्रवृत्तयः । मर्यादोल्लङ्घिनां लोके, राजा भवति शासिता । विश्वस्य सुखसृष्ट्यै हि, महापुरुषसृष्टयः । सर्वकल्पद्रुमस्थाने, ह्येकः कल्पद्रुमः प्रभुः । ध्रुवो ह्यध्वा महत्कृतः । अन्तरेणोपदेष्टारं पशवन्ति नरा अपि । एकैव दण्डनीतिर्हि, सर्वन्यायाहिजाङ्गुली । पृथ्व्यां च पार्थिवाभावे मात्स्यो न्यायः प्रवर्तते । याञ्चामेकान्तभक्तानां, स्वामिनः खण्डयन्ति न । निर्ममा न हि लिप्यन्ते, कस्याऽप्यैहिकचिन्तया । कल्पपादपमासाद्य कः करीरं निषेवते ? । पयोमुचं विमुच्याऽन्यं याचते चातकोऽपि किम् ? । उयोतोऽरुणजन्माऽपि सूर्यजन्मैव यद् भुवि । मानिनां मानसिद्धिर्हि, सफला स्थानदर्शिता । अचिन्त्यप्रभावाः प्रभवः खलु । यत् कुर्वन्ति महान्तो हि तदाचाराय कल्पते । पृष्ठ क्र. ११५ ११५ १२४ १२५ १२८ १२८ १२९ १३० १३० १३५ १३९ १४४ १४५ १४५ १४६ १४६ १५४ १७० ॥३६॥
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy