SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. SAS ७१ ७२ ॥३५॥ ७४ ७५ A सुभाषितम् । सत्कारयन्ति ह्यात्मानं, कृत्वाऽप्यागांसि मायिनः । वन्ध्याऽप्युन्मूल्यते नैव, लता या लालिता स्वयम् । अस्तमीयुषि पियूषकरे तिष्ठेन्न चन्द्रिका । रोगे ह्येकौषधासाध्ये, देयमेवौषधान्तरम् । प्रायो महात्मनां पुत्राः, स्युर्महात्मान एव हि । शीतमप्यम्बु शीतं स्यात् क्षिप्तया हिममृत्स्नया । सर्वतोऽपि हि शाम्यन्ति सन्तापाः प्रावृडागमात् । अर्हतामुदयः केषां, न स्यात् सन्तापहारकः । अयोऽपि यानपात्रस्थं, पारं प्राप्नोति वारिधेः । नैसर्गिकी हि भवति, धुसदा कामरुपिता । स्वाम्यग्रे नाऽऽसनात्ययः । सम्मर्दः खलु पणि । उपायनं हि प्रथम, प्रणामः स्वामिदर्शने । भक्तौ न पुनरुक्तता। भक्तिीनेकधा । आज्ञा ह्याज्ञाप्रचण्डाना, वचसा सह सिध्यति । भृत्येन रिक्तहस्तेन, न कार्य स्वामिदर्शनम् । नृणां लोकोत्तराणां हि, बाल्यं वपुरपेक्षया । तूलमप्यल्पभारत्वादाकाशमनुधावति । RASHRSHASABHASHASHRSS ॥३५॥ १०२ १०७ १०९ १०९ ११४
SR No.009654
Book TitleTrishashti Shakala Purush Charitam Part 1
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages399
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy