SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ पृष्ठ २३५ २३७ २३७ २३८ २३९ २४० २४० २४२ २४२ श्रीमद्राजचन्द्रजैनशास्त्रमालायां श्लोक २६ शक्ता] कृत्याश्च [हैमशब्दानुशासन ५-४-३५] श्लोक २७ अप्राप्तानां प्राप्तिः [प्रशस्तपाद] वतपाभ्यां किं व्योम्नश्चमय॑स्ति तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्फलः ॥ यस्मिन्नेव हि संताने आहिता कर्मवासना । फलं तत्रैव संधत्ते कसे रक्तता यथा ॥ [ परिणामोऽवस्थान्तरगमनं न च सर्वथा ह्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ [ [ ] अवस्थितस्य द्रव्यस्य पूर्वधर्मनिवृत्ती धर्मान्तरोत्पत्तिः परिणामः [व्यासभाष्य ३-१३ ] तात्स्थ्यात् तद्व्यपदेशः श्लोक २८ प्रमाणनयरधिगमः [तत्त्वार्थाधिगमसूत्र १-६ ] शास्त्यसूवक्तिख्यातेरङ् [ हैमशब्दानुशासन ३-४-६०] श्वयत्यसूबचपतः श्वास्यवोचपप्तम् [हैमशब्दानुशासन ४-३-१०३] स्वरादेस्तासु [हैमशब्दानुशासन ४-४-३१] जावइआ वयणपहा तावइमा चेव हंति नयवाया [ सन्मतितर्क ३-३७] लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार [ तत्त्वार्थभाष्य १-३५ ] यदेवार्थक्रियाकारि तदेव परमार्थसत् [ अन्यदेव हि सामान्यमभिन्नज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः॥ सद्रपतानतिक्रान्तं स्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् संग्रहो मतः ॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ तत्रज॑सूत्रनीतिः स्याद् शद्धपर्यायसंश्रिता। नश्वरस्यैव भावस्य भावात् स्थितिवियोगतः ।। विरोधलिंगसंख्यादिभेदाद् भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ एकस्यापि ध्वनेर्वाच्यं सदा तन्नोपपद्यते । क्रियाभेदेन भिन्नत्वाद् एवंभूतोऽभिमन्यते ॥ [ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य अर्थस्य अंशस्तदितरांशीदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नय इति ।....................सप्तभंगीमनुव्रजति [प्रमाणनयतत्त्वालोकालंकार ७-१-५३ ] २४२ २४३ २४४ २४५
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy