SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ स्याद्वादमञ्जरीके अवतरण ( १ ) श्लोक २३ भागा एव हि भासते संनिविष्टास्तथा तथा । तद्वान्नैव पुनः कश्चिन्निर्भागः संप्रतीयते ॥ अर्पितानपित सिद्धेः सदसदविसेसणाउ भवउज हिच्छिओवलंभाउ | णाणफलाभावा उ मिच्छादिट्टिस्स अण्णाणं ॥ [ ] [ तत्त्वार्थाधिगमसूत्र ५ – ३१ ],, [ विशेषावश्यकभाष्य ११५] विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति [ बृहदारण्यक उपनिषद् २-४ -१२] न मांसभक्षणे दोषो न मद्ये न च मैथुने । प्रवृत्तिरेषाभूतानां निवृत्तिस्तु महाफला ॥ [ मनुस्मृति ५-५६ ] आमासु य पक्वासु य विपच्चमाणासु मंसपेसीसु । आयंतिअमुवाओ भणिओ उ निगोअजीवाणं ॥ मज्जे मम्मि सम्म णवणीयम्मि चउत्थए । उपज्जति अनंता तव्वण्णा तत्थ जंतूणो ॥ मेहुणसण्णा रुढो णवलक्ख हणेइ सुहुमजीवाणं । केवलिणा पण्णत्ता सद्दहिअन्वा सया कालं ॥ [ रत्नशेखर -- संबोध सप्ततिका ६६, ६५, ६३ ] इत्थी जोणीए संभवंति बेइंदिया उ जे जीवा । इक्को व दो व तिण्णि व लक्खपुहुत्तं उ उक्कोसं ॥ पुरिसेण सह गयाए तेसि जीवाण होइ उद्दवणं । वेणुगदिट्ठे तेणं तत्तायस लागणाएणं ॥ पंचिदिया मणुस्सा एगणरभुत्तणारिगन्भम्मि । उक्कोसं वलक्खा जायंति एगवेलाए || णवलक्खाणं मज्झे जायइ इक्कस्स दोण्ह व समत्ती । सेसा पुण एमेव य विलयं वच्चति तत्थेव ॥ तुः स्याद् भेदेऽवधारणे वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । न सा क्रतुसहस्रेण प्राप्तुं शक्या युधिष्ठिर । वाक्येऽवधारणं तावदनिष्टार्थ निवृत्तये । कर्तव्यमन्यथानुक्तसमत्वात् तस्य कुत्रचित् ॥ मांसानि च न खोदद् यस्तयोस्तुल्यं भवेत् फलम् ॥ [ मनुस्मृति ५-५३ ] एकरात्रोषितस्यापि या गतिर्ब्रह्मचारिणः । [ ] [ [ अमरकोश ३ २३९ ] अर्पितान पितसिद्धेः [त. श्लोकवार्तिक १-६-५३] सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात्प्रतीयते । तथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥ [त. श्लोकवार्तिक १-६-५६ ] [ तत्त्वार्थाधिगमसूत्र ५ - ३१] १३ पृष्ठ २०५ २०५ २०६ २०६ २०७ २०८ २०८ २०९ २०९ २०९ २१० २११ २१२
SR No.009653
Book TitleSyadvada Manjari
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherParamshrut Prabhavak Mandal
Publication Year1970
Total Pages454
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size193 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy