SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ कर्तृत्वानभिधान० ] जयाऽलङ्कृतः ३२३ पि चैत्रः पचतीत्यादौ न तृतीयापत्तिः । अन्वयबलेन विशिष्टबोधात् । चैत्रः पक्तेत्यादौ कृत्प्रत्ययस्य धर्मिणि शक्तावपि न क्षतिः । शक्त्यधीनविशिष्टबोधसाधारण बोधस्यैवानभिधानपदार्थप्रतियोगित्वात् । अथानभिहिते कुत्र्त्तरि तृतीयेत्यनुशासनेऽपि सप्तम्यर्थो बोधकत्वमेव । तथा च चैत्रेण पच्यत इत्यादौ तृतीयार्थकर्तृत्वस्य प्रकृत्यर्थविशेष्यतयैव भानान्न कर्तृत्वविशिष्ट धर्मिबोधकत्वमिति सूत्रविरोधः । यदि च तत्र कर्त्रादिपदं धर्मपरम् । तथा च समभिव्याहृतलकाराद्यनभिहितं कर्तृत्वं तृतीयार्थ इति सूत्रार्थ : चैत्रेण पच्यत इत्यादौ कर्तुत्वस्य तृतीयामात्रार्थत्वाल्लकारेण तदनभिधानं सुघटमित्युच्यते तदा तत्रानभिधानशब्दार्थो भवतैव वक्तव्यः । न तावदवाचकत्वं तदर्थः । लकारसामान्यस्यैव कर्तृत्वशक्तत्वेनानुक्तिसंभवात् । कर्त्तरि यकोऽसाधुत्वादेव चैत्रः पच्यते इत्यादिप्रयोगवारणात्। यगाधनुत्तरत्वस्य कर्तृत्वशक्ततावच्छेदककोटावनिवेशात् । तत्र तन्निवेशे पच्यन्ते माषाः, भिद्यते कुसूलः, लूयते केदार इत्यादौ कर्मकर्त्तुः मापकुसूलकेदारादेः कर्तृत्वबोधानुपपत्तिः । न च तत्र स्वयमेवेत्यस्या - ध्याहारेणाव्ययस्वयंपदोत्तर तृतीयया कर्तृत्वं बोध्यते न तु लकारेणेति वाच्यम् । स्वयमित्याद्यध्याहारं विनापि तत्र कर्तृत्वबोधाभ्युपगमात् । तत्र लकारेण कर्तृत्वाबोधने कर्मकर्त्तुः 'कर्मवत्कर्मरणा तुल्यक्रिय' इत्यतिदेशवैयर्थ्यापातात् । लकारस्य कर्मत्वबोधकतयैव यगात्मनेपदचिचिण्वद्भावरूपातिदेशफलनिर्वाहात् । न च कर्मकर्त्तरि लकाराधीन कर्मत्वबोधस्याप्यावश्यकता । वस्तुगत्या कर्मकर्त्तुः कर्मत्वातिदेशे चैत्रः स्वं पश्यति स्वं हन्तीत्यादावपि यगात्मनेपदादिप्रसङ्गात् । लकारेण कर्मत्वविवक्षायामेव कर्मत्वातिदेशस्य स्वीकरणीयत्वात्। तथा च त्वन्मतेऽपि कर्मत्वातिदेशासंगतिरिति वाच्यम् । कर्मत्वविवक्षायामपि कर्तृत्वविवक्षरणे कर्तृकर्मादिसंज्ञासमावेशविरोधेन परत्वात्कर्तृसंज्ञया कर्मसंज्ञाया बाधेनात्मनेपदचिण्वद्भावाद्यनु
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy