SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पारश्च धातोरित्येव युक्तम। कमोख्यातस्य लमथः । अन्यथा ग्रामो गम्यते इत्यादी ग्रामादेयापारजन्यफला श्रयत्वरूपकर्मत्वप्रतीत्यनुपपत्तेः । याटशविशेष्यविशेषणभावापन्न योः पवाच्यता तादृशविशेषणविशेष्यभावापन्नयोरेव शाब्दबोधे भानसम्भवान न तु तद्विपरीतविशेषणविशेष्यभावापन्नयोः । तु फले धातोः पृथक् शक्त्युपगमात् व्युत्पत्तिवैचित्र्येण कत्र ख्यातसमभिव्याहारस्थले व्यापारविशेपणतया भासमानस्य फ नस्य कर्माख्यातस्थले तद्विशेष्यतया भानमिति तन्न। पृथक् र्शा तस्वीकारे शाब्दसामग्ऱ्याः प्रतिबन्धकतायां विशिष्टविपयकोपरि तिस्थले उपस्थितिद्वयकल्पने गौरवात् । गम्यादेः सम्पूर्वयुजिप्रभृतिसमानार्थकताभ्रमवतामिव विशेषदर्शिनामपि गमनं न स्पन्द इत्यादिवाक्यात्संयोगादौ स्पन्दभेदान्वयबोधापत्तेर्दर्शिताया दुरित्वाच्च । संयोगादिविशेष्यकवृत्तिज्ञानजन्यतदुपस्थितिघटितायास्तथाविधान्वयबोधसमाग्ऱ्या अक्षतत्वात् । तत्तद्धातूपस्थाप्यव्यापारांशे तत्तद्विशेषणकबोधतात्पर्यज्ञानस्य तादृशान्यवोधे प्रतिवन्धकताकल्पने गौरवादिति फलस्य द्विधा भानं चेदनुभवविरुद्धं तदा पुनरनायत्या फलव्यापारयोः खण्डशक्तिद्वयमेव धातोः रखीकरणीयम् । प्राण्यातस्याश्रयत्वसेव स्त्रार्थः। अधिकमग्रे वक्ष्यते।। ___ अथ द्वितीयाया आधेयतार्थकचे व्यापार तदन्वयतात्पर्येण सप्तम्या इव द्वितीयाया अपि प्रयोगापत्तिः। नहि हे पचतीत्यादिवद्गृहं पचतीति कश्चित्प्रयुके । भैवम् । धात्वर्थच्छेदकफलांश आवेयत्वान्बय एव तादृशद्वितीयायाः साकाङ्क्षत्य कल्पनाव्या गारे तदुपस्थापितावेयत्वान्यासम्भवात् । सप्तम्यधीनाधेयमापस्थितिसप्तमीसमभिव्याहारज्ञानघाटिताया एत्र सामग्य ताहशान्वयाव नियामकत्वात् । द्वितीयासप्तम्योः सामानार्थकत्वेऽसे व्युत्पत्तिमदज्ञापनायैव पृथक् पृथक् सूत्रेण तयोविधानात् । अथाधःसंयोगा
SR No.009652
Book TitleVyutpattivada Jayakhyavyakhyaya
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya
PublisherPrayag Vishwa Vidyalaya
Publication Year1940
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy