SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ विभत्त्यर्थनिर्णये । ४५७. गवां गीषु वा प्रसूतइत्यादौ प्रसवकर्मप्रसूतशब्दार्थस्तव प्रसवान्वयिविज्ञानानुगुणत्वं तयोरर्थ इति अत एव गवां गोषु वा प्रसूतडूत्यत्र गा एवानुभवितुं जात इत्यर्थ इति शाब्दिका: । वस्तुतस्तु प्रसवान्वयिधर्मोपार्जकत्वं तयोरर्थस्तथा च गोधर्मोपार्जकप्रसवकर्मत्यन्वयबोधः गोधर्मो जाड्यादिः अत एव तदन्वये शुद्धिमति प्रसूत: शुद्धिमत्तर"इत्यादौ तदन्वयधर्मः शुद्धिमत्वं प्रसूते दिलोप युक्तमिति । क्रियाप्रयोजकत्वार्थिकां षट्या सह . सप्तमौ ज्ञापयति । "आयुक्त कुशलाभ्यां चासेवायामि"ति सूचम् आयुक्त इति कुशल इत्येताम्यां शब्दाभ्यां योगे षष्ठीसप्तम्यौ विमती भवत शासवायां गव्यमानायामित्यर्थकम् । आसेवा तात्पर्यम् आयुक्तः कृष्णपूजनस्य कष्णपूजने वा इत्यादी व्याप्त आयुक्त शब्दार्थस्तन व्यापारान्वयिप्रयोजकत्वं षष्ठीसप्तम्योरथस्तथा च कृष्णपूजनप्रयोजकव्यापाराश्रय दूत्यन्वयबोधः । कुशलः कृष्णपूजनस्य कृष्णपूजने वा इत्यादी कुशलशब्दार्थो दक्षः स च पुन:पुनः कर्ता वापि पुनः पुनः करणान्वयिप्रयोजकत्वमेव तयोरथं इति तथा च कृष्णपुजनप्रयोजकपुन:पुन:करणाश्रय इत्यन्वयबोधः एवमेव मायुक्तः पटकरणस्य पटकरणे वा कुशलः पटकरणस्य पटकरणे , वा इति काशिकोदाहरणेऽप्यन्वयो बोध्यः । यत्र क्रियान्तरतात्पर्य नास्ति तत्र न षष्ठी यथा आयुक्तो गौः शकटे इत्यादौ पत्र न षष्ठौ साधुः श्रायुक्त इत्यस्य ईषद्युतो ऽर्थस्तथा च यत्र व्यापृतादिरायुक्तादिशब्दार्थस्तत्व क्रियान्तरतात्पर्य सति षष्ठौ साधुरिति । निर्धारणा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy