SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ૨૬ विभक्त्यर्थनिर्णये।अपायोग्यत्वात्तवातिव्याप्तिरिति निभादिभिन्नत्वं शब्दस्य भि विशेषणम् । समुच्चयविकल्पार्थकानां चवादिनिपाताप्र-नां स्वार्थे तिर्थान्वयस्वरूपायोग्यत्वात्तवातिव्याप्तिरिति ब्द-निपातभिन्नत्वं विशेषणाम् । कादिशब्दस्य शिरःप्रभृत्यर्थे हप-प्रत्ययत्ववारणाय तादृशाथै इत्युक्तमिति मतम् । तदपि नन सम्यक् । निमादिशकलशब्दस्य प्रतियोगिनोऽवगम । खाशक्यतया तावद्भिन्नत्वस्य दुर्ग्रहत्वात् । किं च संबदि- धोत्यादाविन्प्रत्ययार्थस्य संबन्धिनः शब्दान्तरसंबन्धेन वि शेषितत्वात्तदविशेषितस्वार्थप्रसिध्या तत्राव्याप्तिः । यदि षिते चाविशेषितत्वमनन्वितत्वमित्युच्यते तदाऽपि खले कपो'यो- तन्यायेन शाब्दमते दाक्षिरस्ति पाचकोऽस्तोत्यादौ प्रकृदि- पर्थेन समं तिर्थस्य तद्वितकृत्प्रत्ययार्थे युगपदन्वयेन इति तयोरव्याप्तिः । अपि च संबोधनान्तस्य निविभक्तिकस्य ष्व- च चैत्रादिप्रातिपदिकस्य स्वार्थे तिर्थान्वयायोग्यत्वाषणं तादृशतादृशचैत्रादिपदेऽतिव्याप्तिः । न च चैत्रोऽस्तौ दौ त्यादाबस्वयदर्शनेन चैत्रादिपदानां न तिर्थान्वयायो'वा- ग्यत्वमिति दर्शितस्थलेषु संबन्धीतरप्रथमासमभिव्याहाया- रस्य सहकारिणो विरहान्नान्वयबोध इति वाच्यम् । वा- एवं सति हि कत्तद्वितस्थलेऽपि प्रकृतिसमभिव्याहारस्य वि- सहकारित्वान्न तिर्थान्वयायोग्यत्वमिति तत्वाव्याप्तिः । गा- न च कृत्तद्वितस्थले प्रकृतिसमभिव्याहारो न तिर्थान्वये तन्त्रं किं तु प्रकृत्यर्थान्वय एवेति वाच्यम् । प्रत्यये प्रकृइर्थ-तिसमभिव्याहारस्य प्रत्ययार्थान्वयमावे तन्त्रत्वात्प्रकृतिप्रव- विनाकृतस्य कुत्राप्यननुभावकत्वात् । एवं व पाकोऽस्तीस्व-त्यादौ घजप्रत्यये ऽव्याप्तिश्च पदान्तरार्थानन्विते धातुघ मार्थतन्न ।
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy