SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१८ . चतुर्थीविभाक्तिविचारः। त्कर्षप्रकारकप्रतिपत्तेय॑धिकरणव्यापारवाचित्वात् सकर्मकतया द्वितीयोपपत्तावपि नमोयोगे चतुर्थीविधानेन द्वितीयाचतुोविकल्पः स्यादिति चेन्न उपपद विभक्त: कारक विभक्तिर्बलीयसौति न्यायात् देवान् नमस्यति नमकरोति वेत्यत्र द्वितीयाया एव साधुत्वादिति । स्वयंभुवे नमस्कृत्येत्यत्र नमोयोगे न चतुर्थी किं तु क्रिथार्थोपपदेतिसवेण क्रियार्थक्रियायां तथा च स्वयंभुवं प्रीणयितुं नमस्कृत्येत्यर्थ इत्युक्तप्रायम् । __ इत्यकारकचतुर्थ्यर्थनिर्णयः। इति विभक्त्यर्थनिर्णये चतुर्थीविवरणं समाप्तम् ।
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy