SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । ३०१ ग्रामं ग्रामाय वा गच्छतीत्यत्र द्वितीयाचतुर्थ्यो राधेयत्वलक्षणं कर्मत्वमर्थस्तच गत्यर्थफलसंयोगेऽन्वेति । तथा च ग्रामवृत्तिसंयोगानुकूलः स्पन्दो वाक्यार्थः अत एव संप्रदान चतुर्थ्या गत्यर्थकर्मणि चतुर्थीविधेर्न प्रत्याख्यानमिति प्रगेवोक्तम् । इति संप्रदानसंज्ञकर्मसंज्ञक कार कार्यक चतुर्थी विवरणम् । अन्यादृशार्थिकां चतुर्थी ज्ञापयति । "क्रियार्थोपपदस्य च कर्मणि स्थानिन " इति सूत्रम् । क्रिया क्रियार्थी उपपदं यस्य स क्रियार्थोपपदस्तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी विभक्तिभवतौत्यर्थकं“तुमुन्ण्वुलौ क्रियायां क्रियार्थायामिति स्त्रेण क्रियायाः क्रियार्थत्वे तुमुनो विधानात् तदुपपदत्वं व्यक्तं क्रियायाः क्रियार्थत्वं फलविधया क्रियाप्रयोजकत्वं यथान्नं भोक्तुं व्रजतोत्यत्वान्न भोजनफलस्य गमनप्रयोजकत्वं तुमुनः फलज्ञानद्दारकप्रयोज्यत्वमर्थस्तथा चान्नकर्मकभोजन प्रयोज्यं गमनमिति वाक्यार्थस्तुसुन शार्थकत्वे गमने भोजनासंपत्तावपि न दर्शितप्रयोगस्याप्रामाण्यम् एवं भोक्तमिति सुन्नन्तस्याप्रयोगे भोजनकर्मान्नवाचकशब्दात् चतुर्थी भवति तथा चान्नायोदनाय वा व्रजतोयच चतुर्थ्या भोजनं ज्ञानद्दारकर्मिच्छाहारकं वा प्रयोज्यत्वं चार्थः प्रकृत्यर्थस्यान्नस्य कर्मतासंसर्गेण भोजने तस्य निरूपकतया प्रयोज्यत्वे तस्य स्वरूपेण गमनेऽग्वय इत्यन्नभोजन प्रयोज्यगमने वाक्यार्थ इति । एवं फलान्याहर्तुं वनं यातोत्यव फलेभ्यो वनं यातीतिप्रयोगस्तव फलाहरणप्रयोज्यं वनकर्मकगमनं આ પુસ્તક શ્રી જૈન મુની श्रीरा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy