SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । २७५ ঘিঘাচ্ছিায় বালিঘন লনিল দলतया संयोगाविवक्षायां कर्मानुकूलव्यापारेऽभिहिते अजां ग्रामाय नयतीत्यत्व ग्रामसंयोगस्य तदिच्छाया वा कर्माण यत्र तु संयोगोऽपि फलतया विवक्षितस्तल परया कर्मसंज्ञया संप्रदानसंज्ञाबाधात् श्रजां ग्रामं नयतीत्येव प्रमाणमेवं गमनजन्यसंयोगस्य गमिकतरि सत्वेऽपि परया कर्तृसंजया संप्रदानसंज्ञाबाधान्न कर्तरि चतुर्थीति क चिच्चतुर्थ्य र्थः प्रधानक्रियायामन्वेति यथात्मने वै पुत्रः प्रियो भवतीत्यत्न चतुर्थ्यर्थम्यात्मप्रौतेस्तदिच्छाया वा पुत्वप्रियभावे पत्ये शेते प्रौढवधरित्यत्व पतिप्रौतेस्तदिछाया वा शयने गमे; स्पन्दरूपव्यापारमानार्थकत्वे ग्रामाय गच्छतोत्या गामसंयोगस्य तदिच्छायो वा जनकत्वेन स्वोद्देश्यजनकत्वेन वाऽन्वयः अतो गत्यर्थकर्मणि विभाषा चतुर्थो विधिः प्रत्याख्येय: शुद्धस्सन्दार्थकगमेोगे संयोगस्य चतुयं य॑तया गामाय गच्छतीतिप्रयोगस्याप्युपपन्नत्वात् यत्रापि धातोर्व्यापारमात्रमर्थः फलाविवक्षा वा तत्व संप्रदानतासम्भवे वा गामाय चलति स्पन्दते वा तण्डुलायौदनाय वा पचतौतिप्रयोगोऽपोष्ट एवं संयोगस्य विलित्यादेः फलस्य चतुर्थ्या प्रतिपादनादिति वदन्ति । तन्न विचारसहं तथा हि ददातियोगे प्रौतिन चतुर्थ्य : पोत्यजनकेऽपि दाने चतुर्थोपयोगात् नापि पौतौच्छा गौरवात् दर्शितसंबन्धेन तस्याप्यनन्वयात् न च पौतिजनकत्वेच्छा चतुर्थ्य यस्तस्याः पौतिविषयतानि रूपितजनकत्वविषयतानिरूपित विषयतया ददातिफले खत्वेऽन्वय इति वाच्यम् । अतिगौरवात् पत्नीप्रीतिज
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy