SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये। कत्वस्य ब्राह्मणे सत्त्वात् तत्रोद्देश्यतावच्छेदकतायाः खनिरूपितवत्वनिष्ठोद्देश्यताप्रतियोगिल्वेन संबन्धन त्यागरूपेच्छायामन्वय स्तन लाघवादवच्छेदकत्वमा चतुथ्यर्थस्तच्च दर्शितसंबन्धेन त्यागेन्वेति । एवं ब्राह्मणाय गां ददाति राजत्यत्न ब्राह्मण निष्ठावच्छेदकताकगोवत्तिस्वत्वनिष्ठोदेशयताकस्वत्वध्वंसजनकत्यागाश्रयो राजेत्यन्वयबोधः वात्ति केन तु धात्वर्थान्यफलसंबन्धितया अभिप्रेतत्वं संप्रदानत्वं ज्ञापितं तत्र रक्षायोदकं सिञ्चतीत्यत्र पुष्टीच्छाप्रयोज्योऽपि वृक्षे सेकः तत्र धात्वर्थे पुष्टिविषयत्वमन्वेति न विच्छायामित्यभिप्रायो न चतुWर्थो ऽभिप्रेतीति स्वरूपकीर्तनमा यदि च ज्ञानेच्छे व्यापारतया न धात्वर्थः किं तु तत्प्रयोज्यः प्रयत्नस्तदा वृक्षायेत्यत्र चतुयर्थपुष्टिरुद्द प्रयतया धात्वर्थे ट्रवद्रव्यप्रतियोगिकसंयोगानुकूलव्यापार प्रयत्नेऽन्वेति पुष्टिरुपचयः स . च वृहदवयवनिष्ठारम्भ कसंयोगसामानाधिकरण्यं तथा च वृक्षसंवन्धिपुष्टुाहेश्यक: जलत्तिट्रवद्रव्यप्रतियोगिकसंयोगानुकूल: प्रयत्नो वाक्यार्थः एवं यदग्नये च प्रजापतये च सायमग्निहोचं जुहोतीत्यत्र जुहोत्यर्थे वन्हिसंयोगानुकूलप्रक्षेपस्य समानकालिके त्यागेऽनुकूलप्रयत्ने वा चतुयर्थस्यान्वयः तथावच्छेदकत्वस्य चतुयर्थस्य यत्पदार्थ निष्ठस्वत्वोह श्यताहारा त्यागेऽन्वयः प्रीतेवा चतुयर्थ स्योह श्यतया प्रयत्ने प्रयत्नत्यागकतरान्वयः विप्राथान्नं निर्वपतौस्यत्र धात्वर्थेऽधिश्रितपानप्रक्षेपानुकूले प्रयत्ने विप्रविषितस्य चतुर्यथस्य भोजनस्योद्देश्यनयाऽन्वयः खण्डिकोपाध्यायः शिष्याय चपटां ददाती
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy