SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २६१ विभक्त्यर्थनिर्णये। मानवह्नौ वा लाक्षणिक ततोयार्थो हेतुत्वं तस्य निरूपकतयो लक्ष्यैकदेशे जायमानविशेषणे ज्ञानेऽन्वयः तथा च धमत्तानत्तिहेतुतानिरूपकज्ञानविषयो वहिरित्यन्वयबोधः चेष्टाविशेषण पचतौत्यत्र विशेषशब्दस्य चेष्टाविशेषज्ञाने तिडो ज्ञायमानतो लक्षणा तथा च चेष्टाविशेषज्ञानत्तिहेतुतानिरूपकज्ञानविषयः पाककृतिरिन्यन्वयबोधः । विभत्यर्थयोः परस्परं नान्वय इत्यप्रामाणिकमेव प्रामाणिकं चेत्सुबर्थयोरेव तथात्वं एवमन्यवापि ज्ञाने लक्षणा यथा प्रत्यक्षोपजीवकत्वेन निरूप्यते इत्यादौ त्वप्रत्ययस्य प्रत्यक्षोपजीवकत्वज्ञाने लक्षणा लच्यमाधेयत्वेन ततौयोर्थ हेतुत्वे तच्च निरूपकतया निरूपणेऽन्वेति प्रत्यक्षोपजीवकत्वसङ्गतेनिं तज्जिज्ञासाया जिज्ञापयिषाया वा प्रयोजकतया निरूपणजनकम् एवं वेदेन प्रवर्तते इत्यत्र वेदपदस्य वेदज्ञाने लक्षणा वेदनानस्य वेदार्थे इष्टसाधनत्वगोचरज्ञानप्रयोजकतया प्रवत्तिजनकत्वमित्याहुः । एकदेशिनस्तु न जनकत्वं न वा जापकत्वं तृतीयार्थस्तथासति घटो न रासभेगतिवत् घटो न दण्डेनेति प्रयोगप्रसङ्गात् खरूपसंबन्धावच्छिन्नप्रतियोगिताकस्य दण्डहेतुत्वाभावस्य घटेपि सत्त्वात् निरूपकतासंबन्धस्य हत्यनियामकतया प्रतियोगितानवच्छेदकत्वादिति जन्यत्वं ज्ञाप्यत्वं च टतीया) इत्याहुः तच्चिन्त्यं त्तिनियामकसंवन्धस्य प्रतियोगितानवच्छेदकत्वे युक्तहितीयाविवरण दर्शितत्वात् अन्यथा प्रकृते ऽपि घटो न पारिमाण्डल्यनेत्यवान्वयबोधानुपपत्त: पारिमाण्डल्यजन्यत्वस्या
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy