SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ तृतीयाविभक्तिविचारः । प्रथमान्तार्थे पितर्यन्वयस्त चैवागत शब्दार्थस्यागमनकर्तुरभेदेनागच्छतीति तिङन्तार्थ श्रागमनकर्तृत्वस्य यथा योगमन्वयः । न चैवं सहशब्दार्थान्वया देवागमनलाभे आगत आगच्छतीतिशब्दप्रयोगो व्यर्थ इति वाच्यम् । तत्तव्यत्ययान्तधातुसमभिव्याहारेणैव सहशब्दस्य क्रियाशिष्टोपस्थापकत्वात् । एवं तृतीयार्थः कटं त्वं समानका त्वविशेषणौभूतधात्वर्थे सहार्थैकदेशेऽन्वेति सहशब्दस्य निपातत्वात्तदर्थस्य भेदान्वयो नामार्थेऽपि न विरुद्ध न च यशसा सह मूर्च्छतौह शत्रुरित्यन तिङन्तेन मोहकवस्योपस्थापनात् सहशब्देन मोहसमानकालिकमोहाभिधाने मोहे यशः कट कत्वबाधादन्वयानुपपत्तिरिति वाच्यम् । तिङर्थान्वितमोहोपस्थितावपि मूर्च्छतियोगे सहशब्दो हि पुत्रैः सह मूर्च्छति शत्रुरित्यत्र मोहसमानकालिक मोहः यशसा सह मूर्च्छति श्रौरियल टडिसमानकालिकवृद्धि: रिपुणा सह मृच्छति यश इत्यत्र मोइसमानकालिक वृद्धिः प्रकृते वृद्धिसमानकालिक मोह एते सहार्थास्तथा च सहार्थैकदेशे वृद्धौ यशःकर्ट कत्वस्याबाधनात् नान्वयानुपपत्तिरिति वदन्ति । तन्न विचारसहम् । सहशब्दस्य समानकालिकत्वशक्त्यैव निर्वाहे धातुभेदेन तदर्थभेदेन तत्तत्प्रत्ययभेदेनानन्तशक्ति कल्पनाया अन्याय्यत्वात् यच धातोर्नानार्थस्तव समानकालिकत्वं विशेषणतया विशेष्यतया चान्वये योग्यता तन्त्रसिति वच्यते । यव च न नानार्थः शब्दः तृतीयाभिन्नप्रकतिस्तच तृतीयार्थभिन्नकारकान्त्रिता नामार्थव्यक्तिरेकैव कारकद्दारा क्रियान्वयिनी तेन पितरि नन्दिग्रामं ग - २२८ Sans -
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy