SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थनिर्णये । १९९ तौयाया: शक्तिरेव । नृपेण गम्यते गमितो वा दिगन्तंशत्रुरित्यन तृतीयार्थः प्रयाणादिव्यापारः नृपविशेषित: प्रयोज्यतासंसर्गेण शत्रुकर्तृकगमनेऽन्वेति । आचार्येण बोध्यते बोधितो वा धर्मं माणवक इत्यत्र तृतौयार्थीऽध्यापनादिव्यापार आचार्यादिविशेषितो माणवकर्तृकबोधे तथाऽन्वेति । यजमानेन भोज्यते भोजितो वा पायसं ब्राह्मण इत्यत्व तृतीयार्थो निमन्त्रणादिव्यापारीयजमानविशेषितो ब्राह्मणकर्ता कभोजने तथाऽन्वेति । गुरुणा व्याहार्यते व्याहारितो वा ब्रह्मष इत्यव तृतीयाथे: शिक्षणादिव्यापारो गुरुविशेषित एतत्कर्ता कव्याहारे तथाऽन्वेति । गुरुणा श्राव्यते श्रावितो वा धर्मं शिष्यइत्य तृतीयार्थी वाक्यादिव्यापारो गुरुविशेषितः शिष्यकर्तृकथाब्दबोधे तथाऽन्वेति । गृहस्थेन मासमास्यते असितो वाऽतिथिरित्यर्थः शयनासनभोजनादिदानव्यापारों गृहस्यविशेषितोऽतिथिकर्तृ कासने तथाऽन्वेति । मुहरेण नाश्यते घट इत्यव तृतीयार्थो ऽभिघातव्यापारो सुगरविशेषितो घटप्रतियोगिताकनाशे तथाऽन्वेति यदि च प्रयाणादिव्यापारो विजर्थ एव स कथं तृतीयार्थोऽन्यलभ्यत्वादिति विभाव्यते तदा प्रयत्न आधेयत्वादिकं च तृतीयार्थो णिजर्थप्रयाणादिव्यापारे तत्तत्संसर्गेण यथायोग्य मन्वेति । न च प्रयाणादिव्यापारः प्रयनादिर्वा कथं ततौयार्थी ज्ञापकस्यानुशासनस्य विरहात् स्वतन्त्रः कर्त्तव्यच धात्वर्थस्य तिङर्थस्य वा प्रधानव्यापारस्याश्रयतायाः कर्तृतात्वेन ज्ञापनान्न तु जिर्थव्यापारस्येति वाच्यं " गतिबुद्धिप्रत्यक्सानार्थ शब्दकर्माकर्मकाणा
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy