SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ द्वितीयाविभक्तिविचारः । थाभूतोऽपिशब्दः समुच्चयमेकक कत्वादिक वाक्यार्थीभूतं द्योतयति एकस्य सम्बोध्यस्य द्वयोः क्रिययोः कतृत्वान्वये एकक त्कत्वं शम्भोरेकस्य कर्मत्वान्वयएककर्मकत्वं वाक्यार्थतयाऽवगम्यते संभावनान्ववसर्गाकप्रत्ययस्य प्रकृतिधातोश्च प्रातिपदिकत्वविरहात् गहविषयधातोः समुच्चयार्थक वाक्यस्य च पर्युदासेन - त्याऽर्थवत्वाभावेन च प्रातिपदिकत्वविरहान्न ततो द्वितौया वस्तुतस्तु निरर्थकत्वादेव न द्वितीया सम्भावनाद्यर्थस्य पदान्तरेण लाभे निरर्थकत्वसंभवात् यदि च समुच्चय एककालिकत्वं तच्च न वाक्यार्थः दर्शितस्थले कालवाचकशब्दाभावात् अत एव विभिन्नकालिको गमनत्यागावादाय काशीं व्रज त्यजापीति न प्रयोग इति संमच्चये कुतो न हितोया निरर्थकत्वप्रसक्तेरसंभवादिति विभाव्यते तदाऽपि समुच्चयान्वयि क्रिययोर्वा चकधातोरप्रातिपदिकत्वान्न ततो द्वितीया वस्तुतस्तु एककालिकस्वस्य समुच्चयस्य न द्योतकोऽपिशब्दस्तस्य पदान्तरेणालाभे द्योतनासम्भवात् किं तु वाचक एव तथा चापिशब्दन समुच्चयस्याभिधानात् निरर्थकत्वादेव न हितया अत एव रसो गन्धोऽपि मनोहर: पनसे इत्यच रसादिशब्दान्न द्वितीयाऽपिशब्देन समुच्चय बोधने निरकत्वसम्भवात् श्रत एवं कर्मप्रवचनीया द्योतकादितीया वाचिकेति न च वैपरीत्यमेवास्त्विति वाच्यं तथा सति निरर्थक द्वितीयाऽभ्युपगमे सुसिक्तं शम्भोरित्यव द्वितीयापत्तेः श्रत एवार्थाद्योतकाधियोगे निरर्थकद्वितीयायाः साधुतायां बाधिकायामधिवचनज्ञातमित्यच विवदन्ते तद्दिदः १९० つ
SR No.009651
Book TitleVibhaktarthanirnaya
Original Sutra AuthorN/A
AuthorGiridhar Upadhyay, Jivnath Mishr
PublisherBabu Haridas Gupta
Publication Year1902
Total Pages488
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size510 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy