________________
विमार्थनिर्णये। णतया खगकर्तके गम्यर्थव्यापार सलेऽपि प्रतियोगिताबच्छेदकत्वसम्बन्धेनावच्छिन्नया विशेषणतयाऽसत्वात् सादृशसंयोगजनकत्वप्रतियोगितावच्छेदकत्वोभयसम्बबावच्छिन्नविशेषणतासंसर्गावच्छिन्नप्रतियोगिताकस्य स्वरत्तिभेदाभावस्य गम्यर्थव्यापार निराबाधा वावटत्तिभेदनिषेधप्रतीत्युपपत्तिः । चैत्री ग्रामं गच्छति न तु मनुष्यमित्यत्न चैत्रात्मकमनुष्यत्तिभेदस्य प्रतियोगितावच्छेदकत्वसम्बन्धेनावच्छिन्नया मनुष्यान्तरवर्तिभदस्य तादृशसंयोगजनककत्वसम्बन्धेनावच्छिन्नया विशेषणतथा चैत्रकर्तृके गम्यर्थव्यापारीसत्वात् तादृशसंयोगजनकस्वप्रतियोगितावच्छेदकत्वोमयसम्बन्धावच्छिन्नविशेषणतासंसर्गावच्छिन्न प्रतियोगिताकस्य मनुष्यवृत्तिभेदसामान्याभावस्य तथाविधगम्यर्थव्यापार निराबाधत्वाव मनुष्यत्तिभेदनिषेधप्रतीत्युपपत्तिः दर्शितोभयसम्बधावच्छिन्नविशेषणतया भूवृत्तिभेदस्य खगकर्ट कगमने ग्रामत्तिभेदस्य चैत्रकर्ट कगमने सत्वात् तदन्वयोपपत्तिः विशेषणता तु तत्तदधिकरणस्वरूपातिरिक्ता वेत्यन्यदेतत् । उभयथापि तस्या वृत्तिनियामकत्वमक्षतमेव । यत्तु ग्रामं गच्छतोत्यादौ परसमवतत्वे भेदसामानाधिकरण्यात्मके हितोयोया लक्षणा न तु भेदादौ भक्तिहितीयान्तार्थविशेषितभेदसामानाधिकरणपं व्यापारेफले वाऽन्वेतीति शाब्दिकैरुक्तं तन्त्र विचारमहं तथा हि द्वितीयाऽन्तार्थः प्रतियोगितया भेदे तत्मामानाधिकरण्यंव्यापाररान्वेतौत्ययं पक्षो न सम्भवति मल्ला मल्लं गच्छतोज्यादावन्वयितावच्छेदकोभूतमबत्वावच्छिन्द्र प्रतियोगि