SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ श्री बर्द्धमान जिन देशना ॥८५॥ पञ्चमव्रत महिमा। 強強晓晓晓晓端端端端端端端端端聽端端端端端端端端器路端端 ॥ अथ पञ्चमव्रतम् ॥ [असन्तोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्-परिग्रहनियन्त्रणम् ॥१६॥ उ०-असन्तोषवतां पुंसा-मपमानः पदे पदे । सन्तोषैश्वर्यमुखिनां, दूरे दुर्जनभूमयः ॥१॥ अपरिग्रह एव भवेद्वस्त्रा-भरणाद्यलङ्कृतोऽपि पुमान् । ममकारविरहितः सति, ममकारे सङ्गवान्ननः ॥ २ ॥ ग्रामं गेहं च विशन् , कर्म च नोकर्म चाददानोऽपि । अपरिग्रहोऽममत्वोऽपरिग्रहो नान्यथा कश्चित् ॥३॥ १ पि वत्थं व पायं वा, कंबलं पायपुंछणं । तं पि संजमलजट्ठा, धारंति परिहरति अ॥ ४ ॥ २न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इइ वुत्तं महेसिणा ॥ ५॥ परिग्रहमहत्याद्धि, मज्जत्येव भवाम्बुधौ। महापोत इव प्राणी, त्यजेत्तस्मात् परिग्रहं ॥१०७॥ त्रसरेणुसमोऽप्यत्र, न गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः, प्रादुष्षन्ति परिग्रहे ॥१०८॥ उ०-धर्मार्थ यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दुरादस्पर्शनं वरम् ॥१॥ सहादभवन्त्यसन्तोऽपि, रागद्वेषादयो द्विषः । मुनेरपि चलेच्चेतो-यत्तेनान्दोलितात्मनः ॥ १०९॥ संसारमूलमारम्भा-स्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् ॥११॥ । यदपि वस्त्रं वा पात्रं वा. कम्बलं वा पादप्रोञ्छनम् । तदपि सयमलज्जाथै, धारयन्ति परिभुञ्जते च ।। (२) न स परिग्रह उक्तः, ज्ञातपुत्रेण तायिना। मूर्छा परिग्रह उक्तः, इत्युक्तं महर्षिणा । ॥८५॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy