SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ** P9000888 श्री वर्धमान जिन देशना ॥८४॥ ***** * *** रेण निजं सकलं चरित्रं तस्मै निवेदितं. पुनविद्याधरेणोक्तं 'हे राजन् ! त्वं धन्योऽसि यत्तवेदशी सुशीला पुत्री वर्तते.' श्रीमइरावततोऽसौ विद्याधरो निजर्द्वि श्वसुरस्य दर्शयित्वा मइरावतीयुतो वैताढये समागतः, तत्र सा राजपुत्री शीलप्रभावाद्विविधानि || ती कथा॥ मनुष्यमुखानि भुंक्ते, एवं त्रिविधेन जिनधर्म समाराधयंती प्रांत शुभध्यानेन कालं कृत्वा सा देवलोके गता. ॥ इति शीलविषये मइरावतीकथा समाप्ता । इति मइरावतीकथानकं श्रुत्वा भो भव्या यूयं शीलविषये आदरं कुरुत?" इति जिनमुखात् श्रुत्वानंदो भणति 'हे स्वामिन् ! ममोपरि कृपां कृत्वा मां चतुर्थ व्रतं दीयतां ?" तदालापकस्त्वयं १अहण्णं भंते तुम्हाणं समीवे परदारगमणं समणोवासउ पच्चक्खाइ, सदारसंतोसं वा पडिवज्जइ.से अ परदारगमणे दृविहे पन्नत्ते-ओरालिअपरदारगमणे वेउव्विअपरदारगमणे अ. सदारसंतोसस्ससमणोवासाणं इमे पंच अइआरा जाणिअव्वा, न फासिअव्वा. एतानतीचारान् गाथाबंधनाह-'भाडीदाणे ईतर' इत्याद्यतीचारा ज्ञातव्याः. [२ अपरिग्गहिया इतर अणंगविवाह तिव्य अणुरागे चउत्थवयस्सइयारे पडिक्कमे देसि सव्वं.] १ अहं भगवन् युष्माकं समीपे परदारागमनं श्रमणोपासकः पञ्चक्खामि, स्वदारासन्तोषं प्रतिपद्ये सः परदारागमनः द्विविधः प्रज्ञप्तः औदारिकपरदारागमनः वैक्रियपरदारागमनश्च स्वदारासन्तोषस्य श्रमणोपासकस्य एते पञ्चातिचारा ज्ञातव्या न स्पशयितव्याः २ अपरिगृहिता-इत्वर-अनंग-विवाह-तिव्रानुरागान् चतुर्थव्रतातिचारान् प्रतिक्रमे दैवसिकं सर्वम् । ॥८४॥ 整器器鉴等影器端器鉴第路器鉴柴柴際樂器鉴聯發第 **** * ** **
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy