SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रीहंसराजकथा। श्री वर्द्धमान इतोऽग्रे तेनैको मुनिरागच्छन् दृष्टः, तं स प्रदक्षिणीकृत्य नमस्कृतवान् , “अद्य मे सफलं जन्म, अद्य मे सफला किया जिन देशना * यद्भवतां दर्शनं जातं.” इत्यादि स्तुति कृत्वा राजा यावदले याति तावत्कोपरक्तनेत्रौ द्वौ पुलिन्दौ तत्समीपमुपागतो. तो ॥६ ॥ राजानं कथयामासतः "हे पुरुष ! अस्मिन् वनखंडे सूरनामेकः पल्लीपतिर्वसति, सोऽद्य चौरीकरणबुद्धया दस्युभिः सहितः पल्लीतो यावनिर्गतस्तावत्प्रथमत एवैको मुण्डः सन्मुख मिलितः, पल्लीपतिनोक्तमस्य मुण्डस्य दर्शनतो ममाऽमंगलं जातं, ततः l कुपितेन तेन तत्मुण्डस्य मारणार्थमावां प्रेषितौ स्वः, अतः स पाखण्डीतः कुत्र गतोऽस्माकं दर्शय ?" तत श्रुत्वाथ राजा चिन्तयति “चेत्सत्यं वक्ष्ये तदैतौ दुष्टात्मानौ मुनि हनिष्यतः, यदि चासत्यं वक्ष्ये तदा मे व्रतलोपो भविष्यति. तदेतावपि निजबुध्ध्या विप्रतास्यामि" इति ध्यात्वा तेनोक्तं “भो भवद्भ्यां किं कथ्यते ? मया सम्यक श्रुतं नास्ति." ताभ्यां प्रोक्तं 'भो शणु ? स मुण्डस्तवाग्रे भृत्वा व गतोऽस्माकं दर्शय ? यथा तं मारयावा.' ताभ्यामित्यक्ते राजा वदति 'भो ये पश्यन्ति ते न जल्पन्ति, ये च जल्पन्ति ते न पश्यन्ति' ताभ्यामुक्तं'भो त्वमेवं पृच्छपसे यत्स मंड: कुत्र गतः' पुनरपि राजा पूर्वोक्तमेव वदति. तत् श्रुत्वा रुष्टाभ्यां ताभ्यां कथितं "नूनं त्वं ग्रथिल एव दृश्यसे, अतो रे मूर्ख ! त्वमितो दूरं याहि ? ते मुखं मा दर्शय?" ततः प्रमुदितचित्तो राजाग्रे चचाल, मार्गे च गच्छतस्तस्य सन्ध्यासमयो जातः, तदैव वृक्षस्याधः पर्णसंस्तारकं कृत्वा स उपविष्टः प्रतिक्रमण करोति. अथ तस्यैव वृक्षस्य निकटे एको निकुओ वर्तते, तत्र स्थिताः केचिच्चौराः परस्परं वार्ती कुर्वन्ति, यदद्यदिनात्ततीय 強強強強強強盛港柴柴柴柴柴柴聯染染染染染:發 四端器器带带带张张部张张张张张张张张张张张张张张张黎 चिचौराः परस्परं वार्तो कुर्वन्ति, यदद्यदिनातृतीय- | ॥६॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy