SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीइंसराजकथा॥ श्री वर्द्धमान "अत्रैव भरतक्षेत्रे राजपुरनामनगरमस्ति. तत्र हंसराजा राज्यं करोति, न्यायेन च प्रजां पालयति, स राजा जिनधर्मनवजिन देशना | तत्ववेत्ता परमश्रावकोऽस्ति, प्रायो मृषावादं च न जल्पति. ५९॥ अथ रत्नशंग इति नामैकः पर्वतो वर्तते, तत्र श्रीआदिनाथस्यैकं चैत्यमस्ति, चैत्रीपूर्णिमादिने च तत्र यात्रा भवति, तेन तत्र बहवो लोका मिलन्ति. अथ हंसराजाऽपि मैत्रिवर्गस्य राज्यभारं समर्प्य स्तोकपरिवारेण तत्रादिनाथस्य यात्रार्थ चचाल. प्रमोदयुतोऽसौ स्थाने | स्थाने जिनधर्म प्रभावयन्नग्रे चचाल. अर्द्धमार्गे यावद्गतस्तावदेको दूतः समागत्य राजानं विज्ञपयति “हे प्रभो! यात्रार्थ चलितान् युष्मान् विज्ञायार्जुनराजाकस्माद्भवन्नगरे सैन्ययुतः पतितः, सर्वेऽपि युष्माकं सुभटास्तेन मारिताः. भांडागारकोष्ठागाराश्वहस्तिस्थादिकं सर्व तेन स्वायत्तीकृत, भयभीतान् नगरलोकान् विश्वासमुत्पाद्य तत्र निजाज्ञा प्रावर्तिता, स्वयं च सिंहासनोपविष्टः सन् राज्यं करोति. अतो युष्माकं सुमतिमंत्रिणाहं तन्निवेदनार्थ प्रच्छन्नतया भवदने प्रेषितोऽस्मि, अथ भवतां यद्रुच्यते तत्कुरुत ?" तत् श्रुत्वा सुभटा राजन कथयामासुः "हे स्वामिन् ! पश्चाद्गम्यते, भवदने स्थातुं कोऽपि समर्थों नास्ति, अतस्ततः शत्रु निरवास्य पश्चाद्यात्रायै गमनं वरं." तत् श्रुत्वाऽपितहृदयो राजा प्रोवाच-'भो सुभटाः! पूर्वकर्मवशादेव प्राणिनां संपदो विपदश्च भवन्ति, अधुना जिनयात्रां त्यक्त्वा को मृहा राज्यार्थ पश्चाद्वलति ? राज्य यस्तु जीवेन संसारे भ्रमणं कुर्वता बहुवारान् प्राप्ताः सन्ति, परं जिनयात्रा दुर्लभा. अतो भो सुभटा जिनयात्रां कृत्वैवाह पश्चाद्वलिष्यामि नान्यथा" इत्युक्त्वा राजा यात्रार्थ चचाल. 柴路器器器柴柴柴柴號號號號號號號號器梁端端樂器器器器鉴聽器 类懿樂器樂器樂器號樂器器器鉴器懿器露露聽聽器器端蒸蒸晓 ॥५९॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy