SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ * श्री वर्धमान से जिन देशना ॥५२॥ श्रीहरि बलकथा॥ ****** **************** युक्तियुक्तस्य कूटस्यां-तं ब्रह्मापि न गच्छति ॥ कोलिको विष्णुरूपेण, भजते राजकन्यकां ॥१॥ अथ गजा हरिचलं कथयति 'भो महाभाग ! यमपुरीगमने ममोत्साहो वर्तते, ततो बहिर्गत्वा विशालां चितां कुरु ? यथा मम मित्र मिलनाय शिघं गच्छामि.' ततो हविलेन तथा कृते गजा सकलपुरीजनसमक्षं यावदग्नौ प्रविशति ताबद्धरिबलेन चिन्तितं 'अरे ! मुधा मयततिकमारब्धं ? निरपराधिपंचेंद्रियवधात्प्राणी नरके पतति', इति विचिन्त्य हरिचलो नृपं प्रत्युवाच 'हे राजन् त्वमौत्सत्यं मा कुरु ? यदि तव फगाभिलापश्चेत्तदा मम कथितं कुरु ? यस्तवाधिकमान्यः पुरुषो भवेत्सोऽग्रे व्रजतु, पश्चायुष्माभिगन्तव्यं.' तत् श्रुत्वा स कुमंत्री चिन्तयति नूनं पूर्वगमनतो ममेष्टलाभो भविष्यति, उक्तं च दाने पाने शयने व्याख्याने, भोजने सभास्थाने । क्रयविक्रयेऽतिथित्वे, राजकुले पूर्णफलमाये ॥११॥ शून्येऽरण्ये भवने, ग्रामे तोये च संग्रामे। आरोहेऽप्यवरोहे, पाश्चात्यस्य भवेल्लाभः ॥२॥ इति ध्यात्वा मैत्रिणोक्तं 'स्वामिन् यदि भवदीयाज्ञा चेत्तर्हि अहमेवाग्रे यामि.' राज्ञोक्तं 'सुखेन त्वं गच्छ ?' तत्र पृष्टेऽहमपि समागमिष्यामि.' ततोऽसौ मंत्री उत्सुकीभूय ज्वलज्ज्वलने प्रविष्टस्तत्क्षणमेव भस्मीभूतश्च, ततो राजापि यावत्तत्पृष्टे चितायां पतति, ताबद्धरिवलेन करुणया स हस्ते धृतः, उक्तं च 'हे राजन् ! इदं राज्यसुखं मुधा मा हारय ? अग्नौ पतितो न कोऽपि जीवति, न चैतन्सर्वं सत्य, मयेदं सर्वं त्वत्प्रयोधाय कूटं मण्डितमस्ति. इयं सर्वापि तव विडम्बना तेन कुमंत्रिणव कारिता, तेनैव त्वं संकटे पातितः कुट्टापितो दशनविहीनश्च कारितः उक्तं च१मा जीवेउ स पुरिसो। जो कुमई देइ विससंताणं । जोपरवंचणनिउणो, परधणसहिलारओ जोअ॥१॥ १ मा जीवतु स पुरुषः य कुमति ददाति विश्रस्तानां यः परवञ्चननिपुणः परधनमहिलारतो यश्च ॥१॥ 当發器器器器器器鑑器端端端端端端端端端樂樂器端端端曉曉榮醫藥 ॥५२॥ *
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy