SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्री वर्द्धमान जिन देशना ॥४९॥ *************** ************ मंत्रितया साधूक्तं, तब मतिर्भव्या वर्त्तते. ' अथान्यदा राजा हरिखलमाकार्यावदत् 'हे सत्पुरुष ! असाध्य कार्यविषयेऽपि तव शक्तिरस्ति अतस्त्वमनौ प्रविश्य सपरिवारं यमं मत्कृते निमंत्रयस्त्र ? किं च भो मित्र ! एतन्मम कार्यं कर्तुं त्वमेव समर्थोऽसि तत् श्रुत्वा स चिन्तयति नूनमयं तस्य कुमंत्रण एव प्रपंचोऽस्ति, पूर्वमपि राज्ञाऽस्यैव दुष्टस्य प्रपञ्चेनाहं जलधौ क्षिप्त आसीत्.' उक्तं चउपकृतिरेव खलानां, दोषस्थ महीयसो भवति हेतुः । अनुकूलाचरणेन हि, कुप्यंति व्याधयोऽत्यर्थं ॥१॥ इति विमृश्य हरिबलेन राज्ञोक्तं तत्सर्वमंगीकृतं गृहे च समागत्य भार्याभ्यां निवेदितं. ताभ्यामुक्तं ' हे नाथ आवाभ्यां तु यूयं पूर्वमेव निवारिताः परं युष्माभिस्तन्न स्वीकृतं,' हरिबलेनोक्तं ' भवतीभ्यां कापि चिन्ता न करणीया, सर्वमपि भव्यं भविष्यति'. अथ राज्ञा नगराद्वहिचिता कारिता सा च ज्वलदग्निना जाज्वल्यमाना बभूव, राजा मंत्री चापि तत्समीपे समागतौ. अथ हरिबलेन स्मृतमात्रागताय जलधिदेवाय स सर्वोऽपि वृत्तान्तः कथितः तेनोक्तं ' भो हरिबल ! त्वं तु निजगृहे एव सुखेन तिष्ठ ? रूपं विधायाहं तत्र प्रविश्यामी ' त्युक्त्वा हरिचलरूपं कृत्वा स देववितासमीपे समाययौ, सर्वलोकेषु पश्यत्सु स हरिरूपो देवश्रितायां झंपां दत्वा देवमायया भस्मीभूतः, ततः सर्वेऽपि लोका हाहारवं कुर्वन्ति परं तौ द्वौ राजमंत्रिण हर्षितौ जातौ ' अरे लक्ष्मीललना लुब्धेन राज्ञा हरिखलोऽग्नौ क्षिप्त इति लोका नृपमंत्रिणौ निन्दयामासुः. अथ राजा कामाग्निना तप्तगात्रः सन् हरिबलगृहे समागतः पत्नीभ्यां हरिबलायोक्तं ' हे स्वामिन् ! यूयं प्रच्छन्नीभूया - ********************** श्रीहरिवलकथा ॥ ॥४९॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy