SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आराम श्री वर्द्धमान जिन देशना ॥२३॥ शोभा * कथा 蒸蒸器樂器器器器蹤器端器懿器茶器紫馨馨馨馨盛盛驚驚驚認識 जायाभूत, तया च रूपलावण्ययुताः सप्त पुग्यो जनिताः, तासां नामानि यथा-कमल श्री कमलवती २ कमला ३ लक्ष्मीः ४ सरस्वती ५ जयमती ६ प्रियकारिणी ७ च. एनाः सप्तापीभ्यपुत्रैः सह परिणायिताः सत्यः सुखानि भुनन्ते. ततः परं तस्याष्टम्यप्येका पुण्यरहिता मातापित्रोचानिष्टा पुत्री जाता, तस्या जन्मतो मातापितरावतीवदुःखितौ जातो, तेन च तस्या नामापि न दत्तं, क्रमेण वर्धमाना यौवनं प्राप्ता, परं श्रेष्ठी तस्या उद्वाहं न करोति, तदा स्वजनस्तं कथित, 'भो श्रेष्ठिन् कन्या वृद्धा जाता, तथापि तस्या उद्वाहं कयं न करोषि? अपरिणीता कन्या कुले मालिन्य करोति.' तेनोक्तं तद्योग्यवरमीलने | तवाहं करिष्यामीत्युक्त्वा स तस्या अर्थे वरं विलोकयति. अथैकदा हट्टोपविष्टस्य श्रेष्ठिनः पार्श्व कश्चिदेको महामलीनवस्त्रावृतशरीरो विकीर्ण केशो यकाकुलवस्त्रकेशपाशः पथि श्रान्तो विदेशिवणिक्पुत्रः समागतः. श्रेष्ठिना पृष्ट 'भो पुरुष ! त्वं कोऽसि ? कुतश्च समागतः ? कस्मिन् पुरे तब वासोऽस्ति ?' तदा स वदति 'हे श्रेष्ठिन् ! नंदिवणिक्पुत्रोऽहं, कोशलापुरवास्तव्यः, सोमानामजननीकुक्षिसमुद्भवो नंदननामा धनहीनो धनार्थी सन् चौडदेशे गतः, तत्रापि दारिद्रयं मन पृष्ठे लग्न. अयैको वसंतदेवाख्य एतनगरनिवासी वगिक तत्र चौडदेशे व्यापारं करोति, तस्याहं तत्र सेवां करोमि, तेन च प्रेषितोहं तरलेख गृहीत्वा तस्य गृहेच समागोऽस्मि, अतस्तस्य श्रेष्ठिनो गृहं मे दर्शय?' यया तल्लेख यच्छामि. तश्रुत्वा कुलबरः श्रेठी चिन्तयति 'नूनमे मम पुज्या एव योग्यो वरोऽस्ति, अतोऽनेन साई तस्याः पाणिगृहणं विधायात्स्यैव साथै तां मुंचामि, यथा सा पश्चादपि नागच्छन्,' इति ध्यात्वा श्रेष्ठिनोक्तं 'भो वणिक्पुत्र ! तत्र लेखं दत्वा त्वया शित्रं मम गृहे आगन्तव्यमि' त्युक्त्वा तेनात्मीयपुरुष प्रेष्य तस्य वसन्तदेवस्य गृह 1 张馨馨號器端茶器聯聽聽聽器聽器聽器端继器聽器樂器樂樂器端端 ॥२३॥
SR No.009650
Book TitleVaddhamana Deshna
Original Sutra AuthorN/A
AuthorRajkirti Gani, Surchandra Gani
PublisherLuwar Pol Jain Upashray Ahmedabad
Publication Year1956
Total Pages282
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size77 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy