SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २७४ पीठमहापीठज्ञातम्। मनयोरेव धन्ययोः ॥१६६॥ फलेग्रहिस्तपोवृक्ष एतयोर्निरवग्रहः । नर्तकीव नरीनति कीर्तिस्त्रिभुवनाङ्गणे ॥१६७॥ दोर्बलस्यानयोर्भद्रं वशिनां यन्निरंहसाम् । रंहसा यतिनां कार्येऽनाहार्यमुपयुज्यते ॥१६८॥ इत्यादिभिरुपाबंहद्गिरां श्रुतिसुधाकिराम् । सन्दर्भेरौचितीगभैंर्गुणा हि गरिमास्पदम् ॥१६९॥ विनीतं स्तुवते लोकाः क्रमवत्त्वान्मुकुन्दवत् । अविनीतं तु निन्दन्ति दाहकत्वात्कृशानुवत् ॥१७०॥ तत्प्रशंसा निशम्याहो ! पक्षपातोऽनयोर्गुरोः । प्रतिक्षणमिमावेष यत्संस्तौति प्रसेदिवान् ॥१७१॥ सुगुरून् वरिवस्यन्तौ तपस्यन्तौ चिरादपि । नावां शश्वदधीयानावपि कश्चित्प्रशंसति ॥१७२॥ सुखाकरोति यो धूर्तो देहशुश्रूषया जनम् । स एव श्लाघ्यतामिति स्वार्थः सर्वस्य वल्लभः ॥१७३॥ साम्राज्यनीतिरद्यापि नन्वेषामनुवर्त्तते । इति पीठमहापीठौ लुठन्तावपि वाग्हृदोः ॥१७४॥ बिभ्राणौ दौर्मनस्यं तौ गुणवद्गुरुगोचरम् । सत्यं स्वस्य लघीयस्त्वं व्याञ्जिष्टामसमञ्जसम् ॥१७५॥ ॥ पञ्चभिः कुलकम् ॥ अहो ! मिथ्याभिमानस्य महिमा यत्तयोरपि । क्षीरोदनीरसौन्दर्यसोदर्यहृदये गुरौ ॥१७६॥ गणपूज्योऽप्यसावीश आवयोर्विषमेक्षणः । इति बुद्धिर्विपर्यस्ता दुस्तरा समपद्यत ॥१७७॥ ॥ युग्मम् ॥ यद्वा सुवृत्तं सरलं वंशं पर्वानुगामुकम् । सालूरवसयाक्ताक्षा अध्यवस्यन्ति पन्नगम् ॥१७८॥ न च द्वेषो भवार्त्तस्य मुमुक्षोयुज्यते गुरौ । पीयुषं कोऽनुविद्विष्याज्जीवितार्थी विषादितः ॥१७९॥ दर्शनं नाशयेन्मूढो यो गुरौ दुर्मनायते । पूष्णे वैरायमाणः किं कौशिको वीक्षते दिवा ॥१८०॥ धर्माचार्य विना धर्मो न स्वसाध्यं प्रसाधयेत् । कर्णधारादृते पोतोऽधिरोढारं न तारयेत् ॥१८१॥ प्रद्वेषः साधुमात्रेऽपि भवगर्त्तनिबन्धनम् । गुरौ तु का कथा तस्य कूलवालमुनेरिव ॥१८२॥ क्रियां मुक्तिकृते कुर्याद्यो गुरौ विमनीभवन् । स बुभुक्षुर्विषोन्मिश्रं भोज्यं भुञ्जीत તેમની શારીરિક વૈયાવચ્ચ કરે છે. ગુરુએ એ બન્નેની પ્રશંસા કરી. તે સાંભળી પીઠ-મહાપીઠ વિચાર્યું, “અરે ! ગુરુ કેવો પક્ષપાત કરે છે. હંમેશા આમની જ પ્રશંસા કરે છે. હંમેશા ભણતા અને તપ કરતા અમારી તો કોઈ પ્રશંસા નથી કરતું.” આમ બન્નેને મનમાં ગુરુ પ્રત્યે દુર્ભાવ થયો. ભવથી કંટાળેલા મુમુક્ષુએ ગુરુ ઉપર દ્વેષ કરવો ઉચિત નથી. જીવવાની ઇચ્છાવાળો કોણ અમૃતનો દ્વેષ કરે. ગુરુ ઉપર દુર્ભાવ કરનારનું સમકિત જતું રહે છે. સૂર્ય સાથે વેર રાખનાર ઘૂવડ શું દિવસે જોઈ શકે છે? ગુરુ વિના ધર્મ પોતાના સાધ્યને સિદ્ધ ન કરી શકે. ખલાસી વિના વહાણ મુસાફરને સામે કિનારે ન લઈ જાય. સાધુ ઉપરનો વૈષ પણ સંસારમાં પાડે છે, તો ગુરુ ઉપરના વૈષ માટે શું કહેવું? અહીં ફૂલવાલક મુનિનું દૃષ્ટાંત જાણવું. ગુરુ ઉપર દુર્ભાવ રાખી જે મોક્ષ માટે ક્રિયા કરે છે તે ભૂખ શમાવવા
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy