SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १७७ एकादशद्वादशवृत्तव्यम्। मूलम् - गुरुपायरंजणत्थं जो, सीसो भणइ वयणमेत्तेणं । मह जीवियंपि एयं, जं भत्ती तुम्ह पायमूले ॥११॥ एयं कहं कहंतो न, सरइ मूढो इमंपि दिटुंतं । साहेइ अंगणं चिय, घरस्स अब्भितरं लच्छि॥१२॥॥ जुम्मं ॥ छाया - गुरुपादरञ्जनार्थं यः, शिष्यः भणति वचनमात्रेण । मम जीवतमपि एतद्, यद् भक्तिः युष्माकं पादमूले ॥११॥ एतत् कथं कथयन् न, स्मरति मूढः इममपि दृष्टान्तम् । कथयति अङ्गणमेव, गृहस्य अभ्यन्तरां लक्ष्मीम् ॥१२॥ ॥ युग्मम् ॥ दण्डान्वयः - जो सीसो गुरुपायरंजणत्थं वयणमेत्तेणं भणइ 'मह जीवियंपि एयं जं तुम्ह पायमूले भत्ति' एयं कहंतो मूढो इमंपि दिटुंतं कहं न सरइ - 'अंगणं चिय घरस्स अभितरं लच्छि साहेइ ।' ॥११-१२॥ ॥ युग्मम् ॥ हेमचन्द्रीया वृत्तिः - यः - अनिदर्शिताभिधानः, शिष्यः - गुरुचरणपङ्कजभ्रमरः, गुरुपादरञ्जनार्थम् - गुरोः - शिष्यहितनिहितचित्तस्य पादौ - चरणाविति गुरुपादौ, तयोः रञ्जनम् - प्रसादनमिति गुरुपादरञ्जनम्, तस्मायिदमिति - गुरुपादरञ्जनार्थम्, वचनमात्रेण - वचनम् - अक्षरपद्धतिरूपम्, तदेवेति वचनमात्रम्, अवधारणार्थे मात्रटप्रत्ययः, तेनेति वचनमात्रेण, भणति- वदति, मम - मत्सम्बन्धि, जीवितम् - जन्ममरणान्तरालवर्ति-प्रवृत्तिसमुदायरूपं जीवनं जीवनप्रवृत्तिरित्यर्थः, अपि, अपिना मत्सत्कमन्यत्सर्वं गुरुचरणयोः समर्पितमेव, मज्जीवनमपि गुरुभक्तिरेवेति सूचितम्, एतद् - उद्देश्यदर्शनार्थम्, यत् - विधेयदर्शनार्थं जीवितस्य स्वरूपदर्शनार्थमित्यर्थः, युष्माकम् શબ્દાર્થ - જે શિષ્ય ગુરુને ખુશ કરવા માત્ર વચનથી કહે કે “મારું જીવન પણ આ જ છે કે આપના ચરણની ભક્તિ કરું,” આ કહેતો તે મૂઢ આ દષ્ટાંતને કેમ યાદ नथी ४२तो 3 inj४ घरनी हरनी शोभाने ४९ छ.' (११) (१२) હેમચન્દ્રીય વૃત્તિનો ભાવાર્થ - ગુરુના ચરણરૂપી કમળમાં ગુંજન કરનાર ભમરો તે શિષ્ય. શિષ્યના હિતમાં જેનું ચિત્ત હોય તે ગુરુ. જન્મ અને મરણની વચ્ચે થતી પ્રવૃત્તિઓનો સમુદાય તે જીવન.
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy