SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ प्रकारान्तरेण विनयभेदाः। “१तित्थयर-धम्म-आयरिअ-वायगे थेर-कुल-गणे संघे । संभोइअ-किरिआए मइनाणाईण य तहेव ॥१॥' साम्भोगिकाः - एकसामाचारिकाः । क्रिया-आस्तिकता । • २कायव्वा पुण भत्ती बहुमाणो तह य वन्नवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ॥१॥' भक्तिः-बाह्या प्रतिपत्तिः, बहुमान:-आन्तरः प्रीतिविशेषः, वर्णवादोगुणग्रहणम्। चारित्रविनयः पुनः - '३सामाइयाइचरणस्स सद्दहाणं तहेव कायेणं । संफासणं परूवणमह पुरओ सव्वसत्ताणं ॥१॥' तथा 'मण-वय-काइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं तह य ॥२॥' तथा उपचारेण - सुखकारिक्रियाविशेषण निर्वृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, स च सप्तधा - पुस, २९, संघ, सभोnि = मे सामायारीवणा साधु, मिया = मास्तिता, भतिज्ञान વગેરે પાંચ. આ પંદરની ભક્તિ = બાહ્ય સેવા, બહુમાન = અંદરની પ્રીતિ, વર્ણવાદ = ए पोरव, ४२वा ते. ચારિત્રવિનય-સામાયિક વગેરે ચારિત્રની શ્રદ્ધા કરવી, કાયાથી તેની સ્પર્શના કરવી, બધા જીવ સમક્ષ તેની પ્રરૂપણા કરવી તે. મન-વચન-કાયાનો વિનય-સર્વકાળે આચાર્ય વગેરે પ્રત્યે અશુભ મન-વચન-કાયાને અટકાવવા અને શુભ મન-વચન-કાયાને પ્રવર્તાવવા. औपयारिविनय = सुप मापनारी प्रवृत्ति ४२वी. ते सात 12 छ - १. तीर्थकर-धर्म-आचार्य-वाचकेषु स्थविर-कुल-गणेषु सङ्के । साम्भोगिक-क्रिययोः मतिज्ञानादीनाञ्च तथैव ॥१॥ २. कर्तव्या पुनः भक्तिः बहुमानः तथा च वर्णवादश्च । अर्हदादीनां केवलज्ञानावसानानाम् ॥१॥ ३. सामायिकादिचरणस्य श्रद्धानं तथैव कायेन । संस्पर्शनं प्ररूपणमथ पुरतः सर्वसत्त्वानाम् ॥१॥ मनो-वच:-कायिकविनयः आचार्यादीनां सर्वकाले । अकुशलमनआदिरोधः कुशलानामुदीरणा तथा च ॥२॥
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy