SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विनयभेदाः। १दव्वाइ सद्दहंते, नाणेण कुणंतयम्मि किच्चाई । चरणं तवं च सम्मं, कुणमाणे होइ तविणओ ॥४०५॥ पडिरूवो खलु विणओ, काइयजोगे य वाय माणसिओ । अट्ठ चउव्विह दुविहो, परूवणा तस्सिमा होइ ॥४०७॥ अब्भुट्ठाणं अंजलि, आसणदाणं अभिग्गह किईय । सुस्सूसण अणुगच्छण, संसाहण काय अट्ठविहो ॥४०८॥ हिअमिअअफरुसवाई, अणुवीईभासि वाइओ विणओ । अकुसलमणनिरोहो, कुसलमणोदीरणं चेव ॥४०९॥ पडिरूवो खलु विणओ, पराणुवित्तिमइओ मुणेयव्वो । अप्पडिरूवो विणओ, नायव्वो केवलीणं तु ॥४१०॥ एसो भे परिकहिओ, विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं, बिंति अणासायणाविणयं ॥४१॥ तित्थयर-सिद्ध-कुल-गण-संघ-किरिय-धम्म-नाण-नाणीणं । आयरिय-थेरु-वज्झाय, गणीणं तेरसपयाणि ॥४१२॥ કહ્યું છે - “લોકોના વ્યવહારમાં રૂઢ વિનય તે લોકોપચારવિનય. તે આ પ્રમાણે – કોઈ યોગ્ય વ્યક્તિ આવે ત્યારે ઊભા થવું, વિનંતિ કરવી હોય ત્યારે હાથ જોડવા, આસન १. द्रव्यादि श्रद्दधतः, ज्ञानेन कुर्वतः कृत्यानि । चरणं तपश्च सम्यक्, कुर्वतः भवति तद्विनयः ॥४०५॥ प्रतिरूपः खलु विनयः, कायिकयोगे च वाचिकः मानसिकः । अष्टचतुर्विधः द्विविधः, प्ररूपणा तस्येयं भवति ॥४०७॥ अभ्युत्थानं अञ्जलिः, आसनदानं अभिग्रहः कृतिश्च । शुश्रूषणं अनुगमनं, संसाधनं कायिकः अष्टविधः ॥४०८॥ हितमितअपरुषवादी अनुवीचिभाषी वाचिकः विनयः । अकुशलमनोनिरोधः, कुशलमनउदीरणा चैव ॥४०९॥ प्रतिरूपः खलु विनयः, परानुवृत्तिमयः ज्ञातव्यः । अप्रतिरूपः विनयः, ज्ञातव्यः केवलिनां तु ॥४१०॥ एषः युष्माकं परिकथितः, विनयः प्रतिरूपलक्षणः त्रिविधः । द्विपञ्चाशद्विधिविधानं, ब्रुवन्ति अनाशातनाविनयम् ॥४११॥ तीर्थकर-सिद्ध-कुल-गण-सङ्घ-क्रिया-धर्म-ज्ञान-ज्ञानिनाम् । आचार्य-स्थविरोपाध्यायगणिनां त्रयोदश पदानि ॥४१२॥
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy