SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अनाशातनाविनयस्य भेदाः । अनाशातनाविनयो द्विपञ्चाशद्भेदभिन्नो भवति । तद्यथा - तीर्थकरः - अर्हन्, सिद्धः - लोकाग्रवर्त्यष्टकर्मरहितः शुद्धात्मा, कुलम् - गच्छसमुदायरूपम्, गणः - कुलसमूहरूपः, सङ्घः - साधुसाध्वीश्रावकश्राविकारूपश्चतुर्विधः, क्रिया - अस्तिवादरूपा, धर्मः - कुगतिपातधारकः, ज्ञानम् - मतिज्ञानादिकं पञ्चविधम्, ज्ञानी - ज्ञानवान्, आचार्यः - सूरिः, स्थविरः - यो धर्मे सीदतः स्थिरीकरोति, उपाध्यायः - पाठकः, गणी - गच्छाधिपतिः । एतानि त्रयोदश पदानि । अनाशातना - आशातनाऽभावो हीलनाऽभाव इति यावत्, भक्तिः - बाह्यप्रतिपत्तिः, बहुमानः - अन्तरङ्गप्रेम, वर्णवादः - गुणानुवादः । पूर्वोक्तानां त्रयोदशपदानामनाशातनाभक्तिबहुमानवर्णवादाः कर्त्तव्या इति त्रयोदशानां चतुर्भिर्गुणनेऽनाशातनाविनयस्य द्विपञ्चाशद्भेदा भवन्ति । यदुक्तं श्रीपुष्पमालायां मलधारिश्रीहेमचन्द्रसूरिभिः - '१लोगोवयारविणओ, अत्थे कामे भयम्मि मुक्खे अ । विणओ पंचविगप्पो, अहिगारो मुक्खविणएण ॥४०३॥ दंसण-नाण-चरित्ते, तवे य तह ओवयारिए चेव । मुक्खविणओ वि एसो, पंचविहो होइ नायव्वो ॥४०४॥ ते ॥ प्रभा - तीर्थ४२. = मरिहत, सिद्ध = सोन। म मागे २२८- 2165 २डित शुद्ध मात्मा, गुण = 20ोनो समुदाय, 1 = सुखनो समूड, संघ = साधुसाध्वी-श्राव-श्रावि३५ यतुर्विध संघ, यि = अस्तिवा६३५, धर्म = गतिमा ५४ाथी અટકાવનાર, જ્ઞાન = મતિજ્ઞાનાદિ પાંચ પ્રકારનું, જ્ઞાની = જ્ઞાનવાળા, આચાર્ય, વિર = साहाताने धर्मभ स्थि२ ४२नार, उपाध्याय = (भावना२, २५il = धिपति मा १३ ५६ छे. सनातन = शतना न ४२वी, मस्ति = पाय सेवा, पडुमान = અંતરંગ પ્રેમ, વર્ણવાદ = ગુણાનુવાદ. પૂર્વે કહેલા ૧૩ પદોની અનાશાતના, ભક્તિ, બહુમાન અને વર્ણવાદ કરવા. એટલે ૧૩ને ચારથી ગુણવાથી અનાશાતનાવિનયના પર ભેદ થાય. પુષ્પમાળામાં અને તેની સ્વોપજ્ઞ ટીકામાં માલધારી શ્રી હેમચન્દ્રસૂરિમહારાજે १. लोकोपचारविनयः अर्थे कामे भये मोक्षे च । विनयः पञ्चविकल्पः, अधिकारः मोक्षविनयेन ॥४०३॥ दर्शन-ज्ञान-चारित्रे, तपसि च तथा औपचारिके एव । मोक्षविनयोऽपि एषः, पञ्चविधः भवति ज्ञातव्यः ॥४०४॥
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy