SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ गुरुर्देवतावत्पूज्यः । चोयइ, जइ कहवि दंडेण ताडइ, अप्पसुएवि सुहेसी मणागं पमायसीलोऽवि हवइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ । अत्र चतुर्थवृत्तादिवर्ति 'जइ' इतिपदं पञ्चमवृत्तस्यान्तिमौ द्वौ पादौ च चतुर्थवृत्तस्य प्रतिपादेन सह सम्बद्धनीयाः । ततश्चतुर्थवृत्तस्यान्वय इत्थं भवति - जइ गुरू उग्गदंडं कुणइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ, जइ गुरू लहुएवि विणयभंगंमि रूसइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ, जइ गुरू फरुसगिराए चोयइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ, जइ कहवि गुरू दंडेण ताडइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ । चतुर्थवृत्तादिवर्ति 'जइ' इति पदं, पञ्चमवृत्तद्वितीयपादादिवर्ति 'हवइ' इति पदं पञ्चमवृत्तस्य चान्तिमौ दौ पादौ 'अप्पसुएवि' 'सुहेसी' 'मणागं पमासीलोऽवि' इति त्रयेण सम्बद्धनीयाः । ततः पञ्चमवृत्तान्वय इत्थं भवति - जइ गुरू अप्पसुएवि हवइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ । जइ गुरू सुहेसी हवइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ । जइ गुरू मणागं पमायसीलोऽवि हवइ तहवि हु सीसेहिं सो देवयं व पूइज्जइ ॥४-५॥ ॥ युग्मम् ॥ इत्थं द्वयोवृत्तयोः सविस्तरं दण्डान्वयमभिधायाऽधना किञ्चिद्वितीयते । हेमचन्द्रीया वृत्तिः - यदि - सम्भावने, गुरुः - सम्यग् धर्मशास्त्रार्थदेशकः, यत उक्तम् – 'धर्मज्ञो धर्मकर्ता च, सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरु-रुच्यते ॥" उग्रदण्डं - उग्रः - तीव्रोऽपराधापेक्षयाऽधिक इति यावत् स चासौ दण्डः - शिक्षा चेत्युग्रदण्डः, तमित्युग्रदण्डम्, करोति - व्यापारयति, तथापि - एवं सत्यपि, हु - निश्चयेन, शिष्यैः - अन्तेवासिभिः, सः - गुरुः, देवता इव - जिनेश्वर इव, पूज्यते - अर्च्यते । अत्र सम्भावनार्थो ‘यदि' शब्दः 'सामान्यपरिस्थितौ गुरुरुग्रदण्डं કર્કશ વાણીથી ઠપકો આપે, દાંડાથી મારે, ઓછું ભણેલા હોય, સુખને શોધનારા હોય, થોડા પ્રમાદી પણ હોય તો પણ ખરેખર શિષ્યો વડે તે ગુરુ દેવતાની જેમ પૂજાય છે. (४-५) હેમચન્દ્રીયા વૃત્તિનો ભાવાર્થ - ગુરુ એટલે સારી રીતે ધર્મશાસ્ત્રની દેશના આપનારા. કહ્યું છે - “ધર્મને જાણનારા, ધર્મ કરનાર, સદા ધર્મમાં પરાયણ, જીવોને ધર્મશાસ્ત્રના અર્થની દેશના આપનાર ગુરુ કહેવાય છે.” જો ગુરુ તીવ્ર શિક્ષા કરે તો પણ ખરેખર શિષ્યો તે ગુરુને ભગવાનની જેમ પૂજે છે. સામાન્ય સંયોગોમાં ગુરુ શિષ્યને તીવ્ર શિક્ષા નથી કરતા. સંયોગવશાત્ અથવા કોઈ ગુરુ
SR No.009647
Book TitleDharmacharyabahumankulakam
Original Sutra AuthorN/A
AuthorRatnasinhsuri, Ratnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2009
Total Pages443
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Religion
File Size179 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy