SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ त्रासदहपचन्द्रशन्दानुशासनम् व्रते गम्यमाने वाचः कर्मणः पराद् यमेः 'खो' वाचो-'ऽमन्तश्च' स्यात् वाचंयमो व्रती ॥११५॥ मन्याण्णिन् ।५।११११६॥ कर्मणः पराद् मन्यते-'र्णिन् स्यात् । पण्डितमानी बन्योः ॥११६।। कर्तुः खश 1५1१1११७॥ प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः 'ख' स्यात् । पण्डितम्मन्यः कर्तुरिति किम् ? पटुमानी चैत्रस्य ।।११७॥ एजेः ।५।१।११८॥ कर्मणः परादेजयते. 'ख' स्यात् । अरिमेजयः ॥११८॥ शुनी-स्तन-मुज-कूला-ऽऽस्य-पुष्पादृधेः ।५।१११९॥ एभ्यः कर्मभ्यः घेः 'ख' स्यात् । शुनिन्धयः, स्तनन्धयः, मुझन्धयः कूलन्धयः आस्यन्धयः, पुष्पन्धयः ॥११९॥ नाडी-घटी-खरी-मुष्टि-नासिका-वाताद् भश्च 1५1१1१२०॥ एभ्यः कर्मभ्यः पराद् मः, धेश 'ख' स्यात् । नाडिन्धमः, नाडिन्धयः घटिन्धमः,घटिन्धयः; खरिन्धमः, खरिन्धयः; मुष्टिन्धमः, मुष्टिन्धयः; नासिकन्धमः नासिकन्धयः; वातन्धमः, वातन्धयः ॥१२०॥ पाणि-करात 1५1१1१२१॥ आभ्यां कर्मभ्यां पराद् भः 'खश्' स्यात् । पाणिन्धमः, करन्धमः ॥ कूलादुदुजोदहः ।५।१।१२२॥ कूमत् कर्मणः पराभ्यामाभ्यां 'बश्' स्यात् । कूलमुगुजः, कूल्मुद्वहः । वहा-प्रालिहः 1५1१1१२३॥ आम्यां कर्मभ्यां परालिहः 'ख' स्यात् । वहतिहः, अप्रतिहः ॥१२३॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy