SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धडेमचन्द्रशब्दानुशासनम् १६३ अस्माट्टाऽन्तात् सङ्गतेऽर्थे 'यः' स्यात् । सीत्यम्, त्रिसीत्यम् ॥२७॥ ईयः ।७।१।२८॥ आ तदो वक्ष्यमाणार्येषु 'ईयोऽधिकृतो' ज्ञेयः ॥२८॥ हविरनभेदा- पूपादेयों वा ७१।२९॥ हविर्भेदादत्रभेदादपूपादेश्वाऽऽतदोऽर्येषु ‘वा योऽधिक्रियते' । आमिक्ष्यम्, आमिक्षीयम्; ओदन्याः, ओदनीयास्तण्डुलाः; अपूप्यम्, अपूपीयम्; यवापूप्यम्, यवापूपीयम् ॥२९॥ उवर्ण-युगादेर्यः ।७।१॥३०॥ उवर्णान्ताद् युगाऽऽदेशाऽऽतदोऽर्येषु यः' स्यात् । शव्यं दारु, युग्यं, हविष्यम् ॥३०॥ नाभेर्नभू चादेहांशात् ।७।१।३१॥ अदेहांशात्रामेरा तदोऽर्थेषु 'यः' स्यात, 'नम्' चाऽस्य । नभ्योऽतः ।। अदेहांशादिति किम् ? नाभ्यं तैलम् ॥३१॥ न चोषसः ७१॥३२॥ आ तदोऽर्थेषु ऊधसो 'यः' स्यात्, न चान्तस्य । ऊधन्यम् ॥३२॥ शुनो वचोदूत ७१।३३॥ आ तदोऽर्थेषु शुनो 'यः' स्यात्, 'वश्व उपः' । शुन्यम्, शून्यम् ॥३३॥ कम्बलानाम्नि ७११॥३॥ अस्मादा तदोऽर्येषु नाम्नि 'यः' स्यात् । कम्बल्यम्, ऊर्णापलशतम् । नाम्नीति किम् ? कम्बलीया ऊर्णा ॥३॥ तस्मै हिते ७१॥३५॥ तस्मै इति- धतुर्य्यन्तात् हितेऽये 'यथाऽधिकृतं प्रत्ययः' स्यात् । वत्सीयः,
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy