SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १६२ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् भक्ताण्णः ।७।१।१७॥ भक्तात् तत्र साधौ ‘णः' स्यात् । भाक्तः शालिः ॥१७॥ पर्षदो ण्य-णौ ७११८॥ तत्र साधी स्याताम् । पार्षद्यः, पार्षदः ॥१८॥ सर्वजनाण्ण्येनजौ 1७191१९॥ तत्र साधौ स्याताम् । सार्वजन्यः, सार्वजनीनः ॥१९॥ प्रतिजनादेरीनञ् ७।१।२०॥ तत्र साधौ स्यात् । प्रातिजनीनः, आनुजनीनः ॥२०॥ कथादेरिकण ७।१।२१॥ तत्र साधी स्यात् । कायिकः, वैकथिकः ॥२१॥ देवतान्तात् तदर्थे ।७।१।२२॥ देवतान्तात् तदर्थे 'यः' स्यात् । अग्निदेवत्यं हविः ॥२२॥ पाया-ऽध्ये ७१॥२३॥ एतौ तदर्थे 'यान्तौ' निपात्यौ । पाधं जलम्, अय रलम् ॥२३॥ ज्योऽतिथेः ७।१।२४॥ तदर्थेऽर्थे स्यात् । आतिथ्यम् ॥२४॥ सादेवा तदः ७।१।२५॥ "तद्" (७, १, ५०) इति सूत्रं यावत् केवलस्य सादेश्च वक्ष्यमाणो विधिज्ञेयः ॥२५॥ हलस्य कर्षे ७१।२६॥ हलात् षड्यन्तात् कर्षेऽर्थे 'यः' स्यात् । हल्या, द्विहल्या ॥२६॥ सीतया संगते ७।१।२७॥
SR No.009646
Book TitleSiddha Hemchandrashabdanu Shasanam Part 2
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages375
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy