SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अभिनिष्टानः | २|३|२४॥ अभि-निभ्यां स्तानः समासे कृतषत्वो निपात्यते नाम्नि । अभिनिष्टानो वर्णः ||२४|| " ८१ गवि - युधेः स्थिरस्य | २|३|२५ ॥ आभ्यां परस्य स्थिरस्य सः समासे 'ब्' स्यात्, नाम्नि । गविष्ठिरः, युधिष्ठिरः ||२५|| एत्यकः | २|३|२६॥ कवर्जानाम्यादेः परस्य स एति परे समासे '' स्यात्, नाम्नि । हरिषेणः, श्रीषेणः । अक इति किम् ? विष्वक्सेनः ॥२६॥ भादितो वा । २।३।२७॥ नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे 'ष् वा' स्यात्, नाम्नि । रोहिणिषेणः, रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ||२७|| वि-कु-शमि परेः स्थलस्य |२|३|२८|| एभ्यः परस्य स्थलस्य सः समासे 'ब्' स्यात् । विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्ठलम् ॥२८॥ कपेर्गोत्रे | २|३|२९ ॥ कपेः परस्य स्थलस्य सः समासे 'ष' स्यात्, गोत्रे वाच्ये । कपिष्ठल ऋषिः ॥२९॥ गो-म्बा - SSम्ब - सव्या-प-द्वि-त्रि-भूम्यग्नि- शेकु - शङ्कुक्वड - मजि-पुञ्ज बर्हिः- परमे-दिवेः स्थस्य | २|३|३०॥ एभ्यः परस्य स्यस्य सः समासे '' स्यात् । गोष्ठम्, अम्बष्ठः, आम्बष्ठः, सव्यष्ठः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः शेकुष्ठः, शकुष्ठः, कुष्ठः,
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy