SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ८० श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अग्नेः परस्य स्तुतः सस्य समासे '' स्यात । अग्निष्टुत् ॥१६॥ ज्योतिरायां च स्तोमस्य ।२।३॥१७॥ आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे '' स्यात् । ज्योतिःष्टोमः, आयुःटोमः, अग्निष्टोमः । समास इत्येव-ज्योतिः स्तोमं याति ॥१७॥ मातृ-पितुः स्वसुः ।२।३१८॥ आभ्यां परस्य स्वसुः सस्य समासे '' स्यात् । मातृष्वसा, पितृष्वसा ॥१८॥ अलुपि वा ।२।३।१९॥ मातृपितुः परस्य स्वसुः सस्याऽलुपि समासे ‘वा ' स्यात् । मातुःष्वसा, मातुःस्वसाः पितुःष्वसा, पितुःस्वसा ॥१९॥ नि-नद्याः स्नातेः कौशले ।२।३॥२०॥ आभ्यां परस्य स्नातेः सस्य समासे 'ए' स्यात्, कौशले गम्यमाने । निष्णो निष्णातो वा पाके, नदीष्णो नदीष्णातो वा प्रतरणे । कौशल इति किम् ? निस्नातः नदीस्नः, यः स्रोतसा हियते ॥२०॥ प्रतेः स्नातस्य सूत्रे ॥२॥३॥२१॥ प्रतेः परस्य स्नातस्य सः समासे 'ए' स्यात्, सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ? प्रतिस्नातृ सूत्रम् ॥२१॥ स्नानस्य नाम्नि २३॥२२॥ प्रतेः परस्य स्नानस्य सः समासे 'ष' स्यात्, सूत्रविषये नाम्नि । प्रतिष्णानम्, सूत्रमित्यर्थः ॥२२॥ वेः सः ।।३।२३॥ वेः परस्य स्तुणातेः सः समासे 'ए' स्यात्, नाम्नि । विष्टरो वृक्षः, विष्टरं पीठम् ॥२३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy