SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् धातोरिवर्णोवर्णस्येयुव स्वरे प्रत्यये | २|१|५० ॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यम्- 'इयुवी' स्याताम् । नियौ, लुवी, अधीयते, लुलुवुः । प्रत्यये इति किम् ? न्यर्थः त्वर्थः । नयनम्, नायक इत्यादौ तु परत्वाद् गुण- वृद्धी ॥५०॥ • ४६ इणः | २|9|५१ ॥ " इणो धातोः स्वरादौ प्रत्यये परे 'इय्' स्यात् । यापवादः । ईयतुः ईयुः ॥५१॥ संयोगात् । २।१।५२ ॥ धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे 'इयुवी' स्याताम् । यवक्रियौ, कटप्रुवी, शिश्रियः ॥५२॥ भ्रू -श्नोः ।२।१।५३॥ भ्रू - नोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे 'उव्' स्यात् । भ्रुवौ आप्नुवन्ति । संयोगादित्येव - चिन्वन्ति ॥ ५३ ॥ स्त्रियाः | २|१|५४॥ स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे 'इय्' स्यात् । स्त्रियौ । अतिस्त्रियी ॥ ५४ ॥ वाऽम् - शसि | २|१|५५॥ स्त्रिया इवर्णस्याऽम् - शसोः परयोरिय् वा स्यात् । स्त्रियं स्त्रीम् स्त्रियः, स्त्रीः ॥ ५५ ॥ योऽनेकस्वरस्य | २|१|५६ ॥ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे 'यः' स्यात् । चिच्युः, निन्युः । पतिमिच्छति - पत्यि ॥५६॥ स्यादौ वः | २|१|५७॥ अनेकस्वरस्य धातोरुवर्णस्य स्वरादी स्यादौ परे 'वः' स्यात् । वसुमिच्छन्ती
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy