SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ४५ प्रियत्यत् ॥४२॥ अदसो दः सेस्तु डौ । २।१।४३॥ त्यदां सौ परे 'अदसो दः सः' स्यात्, 'सेस्तु डौं । असौ, असकी, हे असौ !, हे असकौ ! | त्यदामित्येव - अत्यदाः ||४३|| असुको वाऽकि | २|१|४४ ॥ त्यदां सौ परे 'अदसोऽकि सत्यसुको वा स्यात् । असुकः असकी; हे असुक ! हे असकौ ! ||४|| " मोऽवर्णस्य | २|१|४५ ॥ अवर्णान्तस्य त्यदामदसो 'दो मः' स्यात् । अमू नरौ स्त्रियौ कुठे वा । अमी, अमूदृशः । अवर्णस्येति किम् ? अदः कुलम् ||४५ || वाऽद्रौ |२|१|४६॥ अदसोऽद्रावन्ते सति 'दो म् वा' स्यात् । अदमुय, अमुद्र्य, अमुमुयद्द, अद्र्वङ् ||४६॥ मादुवर्णोऽनु |२|१|४७॥ अदसो मः परस्य वर्षस्य 'उवर्ण:' स्यात्, अनु पश्चान्कार्यान्तरेभ्यः । अमुम्, अमू, अमुमुयड् । अचिति किम् ? अमुष्णे, अमुष्मिन् ॥४७॥ प्राणिनात् | २|१|४८ ॥ अदसो मः परस्य वर्षस्येनादेशात् प्राक् 'उवर्गः स्यात् । अमुना । इनादिति किम् ? अनुया ||४८ll बहुवेरीः | २|१|४९ ॥ कृतेरो मः परस्व 'एत ई' स्यात् । अर्मा, अमीषु । एरिति किन ? अमूः स्त्रियः । मादित्येक अमुके ||४९।।
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy