SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २५१ इङ इणिकोचा-ऽज्ञानार्ययोः सनि 'गमुः' स्यात् । अधिजिगांसते, जिगमिषति ग्रामम्, मातुरधिजिगमिषति ॥२५॥ गाः परोक्षायाम् ।४।४।२६॥ इङः परोक्षाविषये 'गाः' स्यात् । अधिजगे ॥२६।। णौ सन्-डे वा ।४।४॥२७॥ सन्-डे परे जो 'इडो गा वा' स्यात् । अधिजिगापयिषति, अध्यापिपयिषति; अध्यजीगपत, अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्ङ इति किम् ? अध्यापयति ॥२७॥ वाऽयतनी-क्रियातिपत्त्योर्गीङ् ॥४॥४॥२८॥ अनयोरिडो 'गीङ् वा' स्यात् । अध्यगीट, अध्यैष्ट; अध्यगीष्यत, अध्यैप्यत ॥२८॥ अड् धातोरादिस्तिन्यां चाऽमाङा ।४।४।२९॥ ह्यस्तन्यामद्यतनी-क्रियातिपत्त्योश्च विषये 'धातोरादिरट् स्यात्, न तु माझ्योगे' । अयात्, अयासीत्, अयास्यत् । अमाडेति किम् ? मा स्म कार्षीत् । धातोरिति किम् ? प्रायाः ॥२९॥ एत्यस्तेवृद्धिः ।।१४॥३०॥ इणिकोरस्तेचाऽऽदेहस्तिन्यां विषये 'वृद्धिः स्यात्, न तु माडा' । आयन, अध्यायन, आस्ताम् । अमात्येव- मा स्म ते यन् ॥३०॥ स्वरादेस्तासु ।४।४॥३१॥ स्वरादेर्धातोरादेरद्यतनी-क्रियातिपत्ति-बस्तनीषु विषये 'वृद्धिः स्यात्, अमाडा' । आटीत, ऐषिष्यत्, औज्झत् । अमाडेत्येव- मा सोऽटीत् ॥ स्तायशितोऽत्रोणारिट् ॥४॥३२॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy