SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्रीसियामचन्द्रशब्दानुशासनम् २४१ धे-ग्रा-शा-छा-सो वा ४॥३॥६७॥ एभ्यः परस्य 'सिचः परस्मैपदे लुब् वा स्यात्, लुब्योगे च नेट् । अधात्, अधासीत्, अघ्रात्, अघ्रासीत्; अशात; अशासीत्ः अच्छात्, अच्छासीत्; असात्, असासीत् ॥६७॥ तन्म्यो वा त-पासि न-णोश्च ।।१३।६८॥ तनादिभ्यः परस्य 'सिधस्ते यासि च लुब् वा स्यात्, तपोगे न्- णोच लुप, न चेट्' । अतत, अतनिध; अतथाः, अतनिधः; असत, असनिष्ट; असयाः, असनिष्ठाः ॥६॥ सनस्तत्राऽऽवा ४३६९॥ सनो लुपि सत्याम् ‘आ वा स्यात् । असात, असत; असायाः, असयाः । तत्रेति किम् ? असनिष्ट ॥१९॥ धु-स्वाल्लुगनिटस्त-योः ४७०॥ धुडन्तात् स्वान्ताच धातोः परस्या-'ऽनिटः सिचस्तादी यादी च लुक्' स्यात् । अभित्त, अमित्याः, अकृत, अकृयाः । अनिट इति किम् ? व्यधोतिष्ट ॥७॥ इट इति ।।३७१॥ इटः परस्य "सिच इति सुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । ईतीति किम् ? अमणिषम् ॥७॥ सो पि वा ४॥३७२॥ धातोर्धादी प्रत्यये 'सो लुग् वा स्यात् । चकाधि, चकाद्धि; अलविध्वम्, अलविड्व म् ॥७२॥ अस्तेः सि हस्त्वेति ॥७३॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy