SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् २३९ वीति किम् ? जागरयति ॥५२॥ आत ऐ: कृौ ।४।३१५३॥ आदन्तस्य धातोणिति कृति औ च “ऐ:' स्यात् । दायः, दायकः, अदायि । कृदिति किम् ? ददौ ॥५३॥ न जन-बधः ।४॥३॥५४॥ अनयोः कृति णिति औ च 'वृद्धिर्न' स्यात् । प्रजनः, जन्यः, अजनि; बधः, बध्यः, अबधि ॥५४॥ मोऽकमि-यमि-रमि-नमि-गमि-वमा-ऽऽचमः ॥४३॥५५॥ मन्तस्य धातोः कम्यादिवर्जस्य णिति कृति जौ च ‘वृद्धिन' स्यात् । शमः, शमकः, अशमि । कम्यादिवर्जनं किम् ? कामः, कामुकः, अकामि; यामः, रामः, नामः, अगामि, वामः, आचामकः ॥५५॥ वित्रमेर्वा ॥३॥५६॥ विश्रमेणिति कृति औ च 'वृद्धिर्वा' स्यात् । विश्रामः, विश्रमः; विश्रामकः, विश्रमकः; व्यश्रामि, व्यश्रमि ॥५६॥ ज्यमोपरमौ ।४।३।५७॥ उदुपाभ्यां यमि-रम्योधषि 'वृद्ध्यभावो निपात्यते' । उद्यमः, उपरमः ॥५७॥ णिद्वाऽन्त्यो ण ।४।३१५८॥ 'परोक्षाया अन्त्यो णव् णिता' स्यात् । अहं चिचय, चिचाय; चुकुट, चुकोट । अन्त्य इति किम् ? स पपाच ॥५८|| उत और्विति व्यानेऽद्वेः ।।३२५९॥ अद्युक्तस्योदन्तस्य धातोर्व्यजनादौ विति 'औः' स्यात् । यौति । उत इति किम् ? एति । धातोरित्येव- सुनोति । वितीति किम् ? रुतः । व्यञ्जन इति
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy