SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्रीसिदहेमचन्द्रशब्दानुशासनम् २०५ पृ-भू-मा-हाडामिः ।४।११५८॥ एषां शिति द्वित्वे 'पूर्वस्य इ.' स्यात् । पिपर्ति, इयर्ति, विभर्ति, मिमीते, जिहीते । हाङिति किम् ? जहाति । शितीत्येव- पपार ॥५८॥ एषां शितिहाडिति किम् ? जहा १५९॥ अस्येति किम् ? द्वित्वे 'पूर्वस्यातः सनि परे इ.' स्यात् । पिपक्षति । अस्येति किम् ? पापचिषते ॥५९॥ ओर्जाऽन्तस्या-पवर्गेऽवणे ४११६०॥ द्वित्वे 'पूर्वस्योतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इ.' स्यात् । जिजावयिषति, यियविषति, यियावयिषति, रिरावयिषति, लिलावयिषति, पिपविषते, पिपावयिषति, मिमावयिषति । जान्तस्थापवर्ग इति किम् ? जुहावयिषति । अवर्ण इति किम् ? बुभूषति ॥६०॥ श्रु-सु-द्रु-गु-प्लु-च्यो ।४।११६१॥ एषां सनि द्वित्वे 'पूर्वस्योतोऽवर्णान्तायामन्तस्थायां परस्याम् इर्वा' स्यात् । शिश्रावयिषति, शुश्रावयिषति; सिमावयिषति, सुस्रावयिषति; दिद्रावयिषति, दुद्रावयिषति; पिप्रावयिषति, पुप्रावयिषति; पिप्लावयिषति, पुप्लावयिषति; चिच्यावयिषति, चुच्यावयिषति ॥६॥ स्वपो णावुः ।४।१।६२॥ 'स्वर्णी सति द्वित्वे पूर्वस्योत्' स्यात् । सुष्वापयिषति । णाविति किम् ? सिष्वापकीयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति= सिष्वापयिषति । स्वपो णौ सति द्वित्व इति किम् ? सोषोपयिषति ॥६॥ असमानलोपे सन्चलघुनि डे ४११६३॥ 'न विद्यते समानस्य लोपो यस्मिन्, तस्मिन् उपरे णौ द्वित्वे, पूर्वस्य
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy