SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १९९ वदावदः, घनाघनः, पाटूपटः । पक्षे - चरः, चलः, पतः, वदः, हनः, पाटः ॥१३॥ चिक्किद-चक्नसम् ।४।१।१४॥ ‘एतौ केऽचि च कृतद्वित्वी निपात्येते' । चिक्किदः, चक्नसः ॥१४॥ दाम्वत्साहत्मीद्वत् ।४।११५॥ 'एते क्वसावद्वित्वादयो निपात्यन्ते' । दाश्वांसी, साहांसी, मीदवांसौ ॥१५॥ ज्ञप्यापो जीपीप, न च द्विः सि सनि ।४।११६॥ ज्ञपेरापेश्च सादी सनि परे यथासंख्यम् 'ज्ञीपीपी स्याताम्, नचाऽनयोरेकस्वरोंऽशो द्विः' स्यात् । जीप्सति, ईसति । सीति किम् ? जिज्ञपयिषति ।। ऋष ईर्त ।४।१।१७॥ ऋधः सादौ सनि परे 'ई स्यात्, न चाऽस्य द्विः' । ईर्ल्सति । सीत्येवअदिधिषति ॥१७॥ दम्भो घिप-धीप् ।४191१८॥ दम्भेः सि सनि धिप्-धीपौ स्यातां, न चाऽस्य द्विः' । धिप्सति, धीप्सति । सीत्येव- दिदम्भिषति ॥१८॥ अव्याप्यस्य मुचेर्मोग्वा ।४।११९॥ मुचेरकर्मणः सि सनि 'मोक् वा स्यात, न चाऽस्य द्विः' । मोक्षति, मुमुक्षति चैत्रः । अव्याप्यस्येति किम् ? मुमुक्षति वत्सम् ॥१९॥ मि-मी-मा-दामित् स्वरस्य ।४११॥२०॥ मि-मी-मा-दासंज्ञानां स्वरस्य सि सनि 'इत् स्यात्, न च द्विः' । मित्सति, मित्सते, मित्सति, दित्सति, धित्सति ॥२०॥ रम-लभ-शक-पत-पदामिः ।४।१।२१॥
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy