SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९८ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् स्वरादेर्धातोद्धितीयस्यांशस्यैकस्वरस्य 'संयोगादी रो द्विर्न स्यात्, न तु रादनन्तरे यि' । अर्चिचिषति । अयीति किम् ? अरार्यते ॥६॥ नाम्नो द्वितीयाद् यथेष्टम् ।४।१७॥ स्वरादे मधातोद्घित्वभाजो 'द्वितीयादारभ्यैकस्वरोंऽशो यथेष्टं द्विः' स्यात् । अशिश्वीयिषति, अश्वीयियिषति, अश्वीयिषिषति ॥७॥ अन्यस्य ।४।१८॥ स्वरादेरन्यस्य नामधातोर्द्वित्वमाज एकस्वरोंऽशो यथेष्टं प्रयमादिद्धिः' स्यात् । पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति, पुत्रीयिषिषति ॥८॥ कण्ड्वादेस्तृतीयः ।४।११९॥ कण्ड्वादेर्दित्वमाज ‘एकस्वरस्तृतीय एव अंशो द्विः' स्यात् । कण्डूयियिषति, असूयियिषति ॥९॥ पुनरेकेषाम् ।४।१।१०॥ 'एकेषां मते द्वित्वे कृते पुनर्दित्वम्' स्यात् । सुसोषुपिषते । एकेषामिति किम् ? सोषुपिषते ॥१०॥ यिः सन वेर्ण्यः ।४।१११॥ 'ई? द्वित्वभाजो यिः सन् वा द्विः' स्यात् । इपियिषति, ईjिषिषति ॥११॥ हवः शिति ।४191१२॥ 'जुहोत्यादयः शिति द्विः' स्युः । जुहोति ॥१२॥ चराचर-चलाचल-पतापत-वदावद-घनाघन-पाटूपटं वा ।४1१1१३॥ 'एतेऽचि कृतद्वित्वादयो वा निपात्यन्ते' । चराचरः, चलाचलः, पतापतः,
SR No.009645
Book TitleSiddha Hemchandrashabdanu Shasanam Part 1
Original Sutra AuthorHemchandracharya
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious
Publication Year2000
Total Pages316
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy