SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ratan-t.pm5 2nd proof [सङ्कीर्णविचारसमुच्चयः] वीतरागवचनानुसारि यत्सुकृतं तत्सर्वं निरवशेषमनुमोदयामः, इति विषये । २९० २८९ २८९ २८९ गर्भस्वरूपम् । २९० विहारादिसामर्थ्य सत्येव दीक्षा ग्राह्या, परं तदसमीचीनमिति विषये । २९० २९० २९०६ अहवा सव्वं चिय, जो जारिसओ कालो एए उक्कोसेणं, सेसाणं जीवाणं, दक्खिन्नदयालुत्तं, दाहिणकुच्छीपुरिसस्स, सत्ताहं कललं होइ, परगच्छआगयस्स उ, पासत्थाईणं पुण, संथारपव्वज्ज, जइ पुण भत्तपरिन्नं, जड़ सो वि सव्वविरई, संथारगपव्वज्ज, चलहुयं लहइ मुणी, विहिणा जो उ चोएड नो कप्पइ निग्गथाणं वा देसं खित्तं तु जाणित्ता जे भिक्खू वत्थस्स एगं जे भिक्खू वत्थस्स परं जे भिक्खू अविहीए वत्थं जे भिक्खू वत्थस्स एगं जे भिक्खू वत्थस्स परं [चतु:/प्र./५८गा.] [आ.प./३९गा.] [आ.प./४०गा.] [आ.प./३१०गा.] [आ.प./३११गा.] [तन्दु.प्र./१६गा.] [तन्दु.प्र./१८गा.] [आ.प./२२६गा.] [आ.प./२२७गा.] [आ.प./२२८गा.] [आ.प./२२९गा.] [भ.प./३२गा.] [भ.प./३३गा.] [य.जी./६१गा.] [ग.प्र./२४गा.] [व्य.सू./उ.१०] [ग.प्र./१४गा.] [नि.सू./४७] [नि.सू./४८] [नि.सू./४९] [नि.सू./५०] [नि.सू./५१] २९१ साधुभिः प्रायो लेपकृद्वस्तु न ग्राह्यम्, इत्यक्षराणि । अजातश्मश्रुण: शिष्यादेराचारप्रकल्पाध्ययन पाठयितुं न कल्पते, इति विषये । परिशटितवस्त्रे यावन्ति थिग्गलानि ग्रन्थयश्च कल्पन्ते, इति विषये। 04ror orror mmmmmmmm २९३ २९३ २९३ २९३
SR No.009628
Book TitleVicharratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Chandanbalashree
PublisherBhadrankar Prakashan
Publication Year2010
Total Pages452
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy